Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ स नेमिविजयं कृती विविधवाचनापण्डितं ग्रहेण निजसन्निधौ समकरोत् सुमैत्रीपदम् । उभौ नयविशारदौ श्रुतविचारणातत्परौ परस्परमतानुगावलभतां प्रमोदं परम् ॥ ७ ॥ द्विजाद् दिनकराभिधादमलशब्दविद्याम्बुधेरपीपठदमन्दधीः स किल पाणिनीयं तदा । स्वबुद्ध्यमितवैभवादनलसप्रवृत्तेरथो सुसंस्कृतपदावली निजवशे समस्थापयत् ॥ ८ ॥ नवाब्धिनवयामिनीपतिमितं (१९४९) तु संवत्सरं सुखेन समपूरयत् स किल पादलिप्ते पुरे । पुनर्विहरणक्रियामनुभवन् जनाभीष्टदां स जामनगरं ययौ भविक प्रार्थनाकर्षितः ॥ ९ ॥ समीहितविवेचनाकलितमर्थतत्त्वोज्ज्वलं निदर्शनसमन्वितं विधिनिषेधवादाश्रितम् । श्रुतोदधिसुसङ्गतं सदुपदेशमिष्टं ददौ स तत्र प्रतिवासरं प्रणतभव्यसङ्घाय वै ॥ १० ॥ अनल्पभववासनामपनयन् जनानां रुचिं जिनप्रवचनाश्रितां विमलयन् भवोत्तारिणीम् । स्वकीयवचनामृतैर्जिनमते जनान् स्थापयन् बहून् पमताश्रितान् समभवत् स पूज्यो जनैः ॥ ११ ॥ तदुक्तिमननोन्मुखा नगरवासिनः श्रावकास्तदन्तिकमशिश्रियन् सततमेव बद्धादराः । परेऽपि निजसंशयप्रलयतोऽस्य साक्तितो विनेयपदवीं ययुर्विबुधमाननीया जनाः ॥ १२ ॥ न यौक्तिकजनादृते वचनमस्य सम्यक्तया सुबोधमभवत् पुनर्निजविचारसञ्चारणे । अतो वचनचातुरीप्रथनलम्पटानामसावुपास्यचरणोऽभवद् विमलतत्त्ववानिर्मितौ ॥ १४ ॥ - शासनसम्राड्-विशेषः २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146