Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तं बालमप्यमितबुद्धिनिधानमाराच्छ्राद्धं स वृद्धिविजयो गुरुरीक्ष्य बुद्ध्या । सन्दिग्धमत्रपदनिश्चयनाय प्रायोऽपूच्छद् रहस्यमनुरञ्जितसभ्यवर्गम् ॥ १४ ॥ बुद्धिं विवेकनियतां परिणामरम्यामाधाय सोऽपि परजुष्टमतानपेक्षः । मन्त्रं तथैव विदधौ गुरुरप्यमन्दानन्दो यथाऽभवदगाधविचारकक्षः ॥ १५ ॥ इत्थं गुरोः परमप्रीतिमवाप्य नेमचन्द्रो विचारनिपुणो विनयप्रधानः । संवत्सरं त्वगमयत् पठनादिकर्मव्यासङ्गतां गुरुसमीपगतो विबुद्धः ॥ १६ ॥ वप्ता प्रवृत्तिमुपलभ्य सुतस्य चाऽस्य शुद्धां कुमार्गविमुखां विनयादिरम्याम् । लोक प्रवृत्तिमनुरुध्य पुरीं स्वमातुः पञ्चत्वदुःखमुपजीव्य *तमानयत् स्वाम् ॥ १७ ॥ प्रौढः स कार्यवशतः पितुरेव बुद्धिं मध्यस्थवृत्तिमवलम्ब्य धियाऽनुगच्छत् । नानाविधानि परिणामकटूनि तत्र भोग्यान्यभुङ्क्त स विरक्ततरोऽपि यस्मात् ॥ १८ ॥ तस्मिंस्तथाऽऽगतवति स्वगुरोः सकाशाद्, दीक्षकबद्धहृदये नररत्नवर्ये । भूयः पलायनमथाऽस्य विशङ्कमानो वप्ता प्रमादरहितस्त्वभितो बभूव ॥ १९ ॥ आसक्तिमांश्च बहिरेव कुटुम्बवर्गे नाऽन्तस्तथाऽपि विनयी स तु नेमचन्द्रः । वप्तारमात्मनि सरागमवेक्ष्य लक्ष्मी
चन्द्रं तथैव विदधे न यथाऽस्य खेदः ॥ २० ॥ * तमाशु निन्ये-इत्यपि पाठः ।
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146