SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स भूरिशस्तत्समयेऽपि बालको, वणिक्रियाद्यूतमुपादये तु तत् । यदत्र सट्टेति प्रसिद्धिमागतं, धनाप्तये श्रेष्ठिजनैः समाश्रितम् ॥ २८ ॥ निवार्यमाणो जनकेन तत्र सो-ऽप्रवर्तताऽऽत्मीयधनेन धीधनः । स्वबुद्धिवैशद्यविधानलालसो, नवस्वप्रेक्षी प्रबभूव तत्र तु ॥ २९ ॥ कुलद्वयोद्योतकरेण तेन यत्, प्रकाशिता प्रीतिरतीव पैतृके । न मातृके तेन प्रगल्भतापरा, पुमर्थसिद्धौ प्रविभाविताऽभवत् ॥ ३० ॥ स वप्तसान्निध्यमुपासदत् सदा, निशासु सद्धर्मकथाश्रवोत्सुकः । उपाददे सारमगाधबुद्धितः, पितुर्विचारस्य विवेकलम्पटः ॥ ३१ ॥ स वृद्धसेवी गुणलिप्सुरादराद्, ययौ सदस्स्वात्मविचारशालिनाम् । न सा सभा तत्पुरगा तदाऽभवत्, न यत्र सान्निध्यमवाप सोऽदरः ॥ ३२ ॥ अबालचन्द्रप्रतिमे पितुर्यथा, बभूव प्रेमात्र गुणोत्करोदये । न बालचन्द्रेऽप्यनुजेऽस्य तत्तथा, गुणो हि प्रेमास्पदमत्र सर्वतः ॥ ३३ ॥ अकुण्ठबुद्धिर्विषयेऽखिलेऽपि सः, प्रशंसितः सञ्चरिते निजे जनैः । महाजनाचारपरायणो निजं, मनो न दधे विषये विगर्हिते ॥ ३४ ॥ बभूव काङ्क्षा पुनरस्य धीमतो, गृहस्थता मे ननु सा न रोचते । न यत्र नव्येष्टकलाप्रवीणता, न मानना चाऽऽङ्गलकोविदेषु वा ॥ ३५ ॥ अहं यदि स्यां भवभोगलालस-स्तदाश्रये किं न नवीनपद्धतिम् । न तां विना पामरवत् समुन्नति, प्रयाति कश्चिद् गृहकर्मठो गृही ॥ ३६ ॥ मृतस्य जन्तोर्जननं ध्रुवं भवे, भवेन्मृतिर्जन्मवतस्तथा ततः । यतेत यो नोन्नतये न तेन किं, कुलद्वये पल्लविताऽयशोलता? ॥ ३७ ॥ स एवमादीन् भववैभवोद्धता-नदीनवृत्तिविषयानचिन्तयत् । पुरः स्फुरन्ती विषयस्पृहा यतो, महान्तमप्यात्मवशाय धावति ॥ ३८ ॥ स जैनसङ्घोन्नतिमूलसन्दृढ-प्रभूतपुण्योदयतोऽथ संसृतौ । अनित्यताद्याकलितास्तु भावना, अभावयन्नात्मबलप्रवर्तिताः ॥ ३९ ॥ अलं भवोपग्रहकारकेषु मे, पदेषु वाञ्छा विषयाऽनुबन्धिषु । स्थिरात्मरूपं प्रविहाय को जडो, जडेष्बनित्येषु प्रवर्तयेत् स्पृहाम् ॥ ४० ॥ सुनिश्चितं स्वानुभवैक साक्षिकं, करस्थचिन्तामणिरत्नवत् स्थितम् । य आत्मरूपं सुखबोधनिर्मलं, न चिन्तयेत् तस्य जनुश्शतं वृथा ॥ ४१ ॥ १४ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy