________________
अगण्य पुण्योदयतस्तु जायते, मनुष्ययोनौ जनिरात्मनोऽमला । विशेषतो धार्मिक वंशसम्भवः, परेण भाग्येन समाप्यते जनैः ॥ ४२ ॥ अहं पुनः श्रावकधर्मनिर्मले, कुले प्रपद्याऽपि जनुः सुदुर्लभम् । यते न चेदात्मसमुद्धृतौ तदा, कृतघ्नता स्वात्मनि भाविता मया ॥ ४३ ॥ त्रयोदशाऽप्यत्र समा मया वृथा, गृहेषु नीता ननु बालचेष्टया । चतुर्दशोऽयं मम वत्सरोऽनया, कदर्थितो माऽस्तु विवेकवीक्षितः ॥ ४४ ॥ शुभावहा कामितपूरणक्षमा, निरर्गलज्ञानधनैः समादृता । अनल्पसंसारचितोग्रसत्तपः, समूहपुण्योदयलम्भितोदया ॥ ४५ ॥ अपारसंसारपयोधितारणे, सकर्णधारावरनौरमन्दगा । पुमर्थरामोक्षपुरप्रवेशने, विशिष्टमार्गाश्रितभूमिरुज्ज्वला ॥ ४६ ॥ गृहीतमात्राऽपि निजास्पदे क्षणं, परत्र सम्राट्पदवीप्रदायिनी । नरेन्द्रदेवेन्द्रसमष्टिपूजिता, जिनेन्द्रदीक्षैव तु मेऽद्य रोचते ॥ ४७ ॥ विशेषकम् ॥ विरक्तिरित्थं भवतो निसर्गज्ञा, बभूव तस्योपधितो न दूषिता । यतोऽस्य वप्तुः स्वकुटुम्बपोषणे -ऽप्यलं धनं प्रीतिरतीव सन्ततौ ॥ ४८ ॥ कुलीनता - सुन्दरता - सुबुद्धिता - धनल्पसाद्गुण्यपदे वरे न के । स्वकन्यकादानत एव पूज्यतां, निजस्य काङ्क्षन्ति गुणस्पृहालवः ? ॥ ४९ ॥ इतश्व तीर्थे गुणगौरवाञ्चिते, प्रवर्तमाने महनीयपद्धतौ । प्रभोर्महावीरजिनस्य तायिनो ऽखिलार्थविज्ञानघनस्य देशितुः ॥ ५० ॥ ५. प्रकर्षेण प्रसिद्धिमागते, तपेतिगच्छे मुनिराजिराजिते ।
न यत्र सिद्धान्तपथातिगा क्रिया, न चाऽपि प्राचीनपरम्पराच्युतिः ॥ ५१ ॥ अभून्मुनीनां प्रवरो गुणाकरः, स तत्र लोके बुटरायजी श्रुतः । अनल्पमायामयमीक्ष्य ढुण्ढकं मतं स्वशिष्यैस्त्रिभिरत्यजत् तु यः ॥ ५२ ॥ स बुद्धिपूर्वी विजयाभिधां दधद् - यथार्थतां नाम्नि गुणैरयोजयत् । मणीतिपूर्वाद् विजयाभिधाद्गुरोर्य आद्य-दीक्षां सममग्रहीत् त्रिभिः ॥ ५३ ॥ स मूलचन्द्रोऽस्य तु शिष्य आदिमो, दधौ स मुक्तिं विजयाभिधां मुनिः । य आर्हतं धर्ममदीपयद् गुरोः, प्रतापधामा वरकीर्तिभूषितः ॥ ५४ ॥ स वृद्धिचन्द्रो गुणवृद्धिभाग् मुनि - द्वितीयशिष्योऽस्य तु धर्मकेतनः । उपाददे यो विजयं यथार्थतः, स्वनाम्नि चन्द्रेतिपदेन भिन्नताम् ॥ ५५ ॥
शासनसम्राड्-विशेष:
Jain Education International
१५
For Private & Personal Use Only
www.jainelibrary.org