Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तत्राऽभूदेवचन्द्रोऽनुपमगुणनिधिः श्राद्धधर्मानुरक्तोऽर्हत्पूजाबद्धवृत्तिः सुकृतपरिणतेयों द्वितीयो विलासः । लक्ष्मीचन्द्रस्तनूजोऽमलमतिनिलयस्तस्य जज्ञे गुणानां विश्रान्तिस्थानमात्मप्रतिकृतिरपरो जैनधर्मैकनिष्ठः ॥ ७९ ॥ गाम्भीर्ये योऽम्बुराशिः कुलयुगकमलोलासने पद्मबन्धुर्दोषाद्रिव्रातपक्षप्रवरविघटने ख्यातकीर्तिः सुरेशः । . नीतिग्रामावमर्श सुरगुरुरपरो धर्मचर्चाप्रवीण: श्राद्धाचारेषु दक्षः पुरजनमहितोऽन्वर्थनामा स एकः ॥ ८० ॥ साधुभ्यः शास्त्रवाश्रिवणमनुदिनं योऽकरोद्धर्मवृद्ध्यै सन्देहोच्छित्तये यो विबुधमुनिवरान् तत्तदर्थानपृच्छत् । सन्तोषानन्दमग्नो न च परविषयं यो जगामाऽर्थवृद्ध्यै श्लाघापात्रं जनानामभवदनुपमं श्राद्धवर्यः स विज्ञः ॥ ८१ ॥ सत्सङ्गे यस्य रागोऽभिरुचिरनुदिनं धर्मकृत्यप्रसङ्गे व्यासङ्गोऽन्योपकारे व्यसनमतितरां संश्रुतार्थावमर्श । श्रद्धा वीरोक्तमार्गे नमनविरचना सद्गुरोः पादपद्मे दानं पात्रेषु भोगो नियमितविषये सोऽभवत् कृत्यदक्षः ॥ ८२ ॥ यन्नामार्थोत्थशङ्काकवलितहृदय: सागर: किं नु साक्षाद् दृष्टं(द्रष्टुं?) लक्ष्मी च चन्द्रं निजसुतयुगलं तत्पुरस्योपकण्ठम् । आगत्यैवाऽत्यगाधं परिमितिविमुखं सत्तलावाप्तिशून्यं गाम्भीर्यं यस्य दृष्ट्वा गलितनिजमदोऽवस्थितोऽभूत् सदैव ॥ ८३ ॥ दीपाली तस्य भार्या महितकुलभवा श्राविकाचारनिष्ठा शीलालङ्काररम्या रमणचरणगाऽपांशुलानां वरिष्ठा । दक्षा गेहक्रियायामकपटहृदया मान्यसम्माननोत्का साध्वीनां सत्प्रसङ्गे विनयपरवशाऽभूददीनस्वभावा ॥ ८४ ॥
इति प्रथमः सर्गः ॥
शासनसम्राड्-विशेषः
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146