SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 。 Jain Education International दुर्भिक्षनामाऽपि न जानते वै यत्राऽरघट्टैः कृषिकर्मदक्षाः । विशिष्टविज्ञानकलासु दक्षा, धर्मैकलीनाः कृतिनोऽपि यत्र ॥ ३८ ॥ तस्मिन् पुराणां तिलकायमाना, पुरी प्रसिद्धा मधुपुर्यभिख्या । ख्यातिं गता या महुवेति लोके, कश्मीरदेशभ्रमकारिणी च ॥ ३९ ॥ ममोपमित्या परिखाप्रशंसां, समाद्रियन्तेऽन्यपुरीषु विज्ञाः । तत्किं स्वयं तां न लभे समुद्र, इतीव यस्याः परिखा बभूव ॥ ४० ॥ अन्योऽन्यसंसक्त सुधावदात- प्रासादपङ्क्त्याऽपथदुष्प्रवेशा । प्राकारतः कुण्डलनां न सेहे, याऽनर्थताभ्रान्तिकरीं निजस्य ॥ ४१ ॥ श्रीमन्महावीरविभोः स्वकाल-निर्मापिता मूर्तिरतीव भव्या । यस्यां विभाति स्फटिकावदाता, तीर्थोत्तमत्वं प्रतिपादयन्ती ॥ ४२ ॥ यां धर्मभूमिं सुकृतैकलभ्या-मनल्पसद्भोगविधानदक्षाम् । स्वतोऽधिकां वीक्ष्य पुरी बलारे - रात्मन्यवज्ञां किमु नो विधत्ते ? ॥ ४३ ॥ सौभाग्यलक्ष्मीमवलोक्य यस्याः, किं नाडलका स्वां विजितामचैति ? । भोगावती सा तत एव नूनं, पातालवासं वरमभ्युपैति ॥ ४४ ॥ लङ्काऽप्यलङ्कामपि वीक्ष्य लक्ष्मीं, यस्याः समुद्रान्तरिता निजस्य । अगम्यतां कामयते सदैव, विभूतिविख्यात्यवनप्रगल्भाम् ॥ ४५ ॥ आलम्बशून्ये व्रजतः सदैव, रवेः क्षणावस्थितिशर्महेतोः । अत्युन्नता यत्र धूतावचूला, प्रासादमाला धवला विभाति ॥ ४६ ॥ नाऽस्यां प्रवेशोऽभिशिवः सुखाय, पाटच्चराद्यास्तदितोऽतिदूरम् । यातेति सञ्ज्ञां पटकम्पनेन, कुर्वन्ति यस्यां ननु वैजयन्त्यः ॥ ४७ ॥ यन्नालिकेरद्रुवनं विशालं, शक्यं परिच्छेत्तुमियत्तया नो । तन्नालिकेरप्रथितान्तरीप-शङ्कां विधत्ते पथिकस्य यस्याम् ॥ ४८ ॥ नूनं तदीयानि फलानि लक्ष्मी - मधुर्यलुब्धा स्पृहयोपभुङ्क्ते । लोके ततः श्रीफलताप्रसिद्धि - र्निर्णीतिरित्थं पथिकस्य यस्याम् ॥ ४९ ॥ स्वाभिन्नपङ्क्तौ विनिवेशितानि, मूलानि यस्यां पनसादिकानाम् । मानोन्नतान्यप्युपमेयभावं, किं नारिकेलगुफलैर्न यान्ति ? ॥ ५० ॥ अनल्पमूल्येष्वपि तेषु यस्यां पणाणकादि द्वितयादि मूल्यम् । अतिप्रभूतत्वमुपैति तत्र, निमित्तभावं न जनाविवेकः ॥ ५१ ॥ ८ For Private & Personal Use Only शासनसम्राड्- विशेष: www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy