________________
रम्भाफलादेरपि मूल्यचर्चा, प्रभूतसम्भूतिकृता तथैव । यत्राऽऽढकादिप्रमितः सुशाकः, पपौकलभ्यो भवति स्वकाले ॥ ५२ ॥ कम्रामृतस्वादुरसानि यत्र, फलानि चूतस्य मनोहराणि । आस्वाद्यमानानि न कस्य भोक्तुः, फलान्तरप्रेम विनाशयन्ति ? ॥ ५३ ॥ समानवृत्तिः पुरुषोत्तमानां, लक्ष्म्यां च वाण्यां च सदैव यस्याम् । विशेषवृत्तिप्रतिपत्तिभाजां, वैकुण्ठवृत्त्याऽपि नदीनयोगः ॥ ५४ ॥ अनादिकालान्मयि सम्प्रवृद्धा, गम्भीरता याऽपहृता भवद्भिः । सा मे प्रदेयेति नरानजसं, याच्वापरो यत्र विभाति सिन्धुः ॥ ५५ ॥ चापल्यदोषो मम पुत्रिकाया-आजन्मतो योऽभवदिन्दिरायाः । तद्धानिरत्रेत्युपजातमोदो, यामम्बुराशिनिकषा चकास्ति ॥ ५६ ॥ या मे सपनी मुखरा प्रगल्भा, साऽप्यत्र वाणी विनयप्रधाना । तच्चञ्चलाऽहं व भवामि पूज्ये-तीवेन्दिरा यत्र न चञ्चलाऽभूत् ॥ ५७ ॥ विपक्षपक्षोन्नतिदीक्षितेऽस्मिन्, कलौ न कार्यो मयका प्रसङ्गः । इतीव यस्यां न कले: प्रवेशं, धर्मोऽनुमेनेऽरखलितप्रभावः ॥ ५८ ॥ सर्वात्मना वृद्धिमुपागतोऽपि, नैक: समर्थोऽभिमतार्थसिद्धौ । इत्याकलय्येव दयादिधर्मो-ऽप्यन्योन्यमैत्री प्रकरोति यस्याम् ॥ ५९ ॥ गृहे गृहे यत्र नयप्रचारः, समानच! मितभङ्गनद्धः । सापेक्षभावेन गलद्विरोधः, स्याद्वादसाम्राज्यमुरीकरोति ॥ ६० ॥ गुणाश्रिताद् द्रव्यत एव कर्म, सामान्यतोऽभ्येति विशेषसङ्गम् । यस्यां सुधीरित्थमुदीक्ष्य तत्रे, वैशेषिके किं न करोत्युपेक्षाम् ? ॥६१ ॥ यां कमरनप्रकरामवाप्य, सर्वसहात्वव्रतपुण्यजाताम् । वसुन्धरा स्वां वसुमत्यभिख्यां, जानाति नोऽन्वर्थवती किमेषा ? ॥ ६२ ॥ एकोऽपि यस्या 'झगडू' प्रथायाः, प्राग्वाटवंशप्रथितोऽलमृद्धः । यः पञ्च रलानि बभार येषा-मेकैकश: कोट्यधिकं च मूल्यम् ॥ ६३ ॥ कुमारपालस्य नृपस्य तीर्थ-यात्राप्रसङ्गेन समागतस्य । सिद्धाचले यश्च चकार चित्रं, माला गृहे रनसमर्पणेन ॥ ६४ ॥ एकं तु तत्रैव वितीर्य चैकं, तत्पत्तनेऽन्यत् गिरिनारतीर्थे । रत्नद्वयं चाऽथ नृपाय प्रादात्, कुमारपालाय य आर्हतायः ॥ ६५ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org