________________
एवंविधा यत्र सहस्रशोऽन्ये, पुरा बभूवुर्जिनधर्मनिष्ठाः । येषां कुले तद्धनलिप्सया किं, जन्माभिवाञ्छा धनदस्य नाऽभूत् ? ॥ ६६ ॥ रथ्यासु यस्याः पतितानि कामं, रनानि वर्षाजलसम्प्रयोगात् । आदाय भूयो जलधिर्जनानां, चिरेण रताकरतामगच्छत् ॥ ६७ ॥ षण्णामृतूनामपि सर्वदैव, यस्यां स्वकोशोपचयप्रवृत्तेः । सर्वर्तुपुष्पोत्थमधुप्रवृत्त्या, नूनं प्रपन्ना मधुपुर्यभिख्या ॥ ६८ ॥ सर्वर्तुसाम्राज्यमवाप्य यस्यां, मधुः सदा सन्निधिमातनोति । तेनैव वा किं मधुपुर्यभिख्या, तद्राजधानीत्वप्रसिद्धिहेतोः ? ॥ ६९ ॥ यस्यां जनानां व्यसनं स्वधर्म-शास्त्रावमर्श मिथ एव भाति । रागः स्वधर्माचरणेऽत्यमों, निर्वाणमार्गप्रतिबन्धकेषु ॥ ७० ॥ सराजकत्वं नगरस्य भूषे-त्यवेत्य या स्वत्वमुरीकरोति । सन्नीतिमार्गकरतस्य नैवं(च), रक्षाकृते भावपुराधिपस्य ॥ ७१ ॥ नृपोऽपि धीमान् यशवन्तसिंहो-डरक्षत् पुरी यामनु तख्तसिंहः । न्यायैकनिष्ठोऽनु च भावसिंहो, वर्णाश्रमाचारविवेकदक्षः ॥ ७२ ॥ तापर्तुकाले निजराजधानी, त्यक्त्वा नूपोऽमात्यनिवेशितार्थः । यामेत्य यां निर्वृतिमाततान, कश्मीरदेशेऽपि न सा सुलभ्या ॥ ७३ ॥. नृलोकपालस्य विलोक्य सौख्यं, यस्यामसामान्यवनीविलासे । शक्तोऽपि किं नन्दनकानने नो, वैरस्यमुद्रां प्रकटीचकार ? ॥ ७४ ॥ तस्यां पुरौ(?) कीर्तिप्रतापभाजां, वणिग्वराणां प्रथितोऽस्ति वंशः । श्रीमालवंशो जिनधर्मभक्ति-विश्रान्तिभूमि: प्रधर्ममुक्तः ॥ ७५ ॥ श्रीनाममाना(ला?)मलनामतोऽस्ति, त्रिधाऽपि वाच्या कमला तु यस्मिन् । धनप्रभूतिर्वरकीर्तिभूतिः, सद्धर्मशोभेति-भिदा चकास्ति ॥ ७६ ॥ न जैनधर्मेतरधर्मचर्चा, कदापि के नाऽपि निभालिताऽस्ति । यस्मिन्नितीमां बिरुदस्य लक्ष्मी, “वीशे' त्युपाहो ननु सन्दधाति ॥ ७७ ॥ तरिमन्नपि प्रौढिमधाम पद्मा-ताराकुटुम्बो जनताप्रतीतः । यदर्धनामान्वयतोऽपि लक्ष्मी-लॊके न किं गौरवमादधाति ? ॥ ७८ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org