SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ निपीय यत्काव्यरसं कवीन्द्रा, मुधा सुधावस्थितिमामनन्ति । बाणः स वाणीपरिणाम एव प्राप्तावतारी बल ( ? बलि ?) भिद्गुरुर्वा ॥ २४ ॥ बृहत्कथाम्भोधिविधानतो यः, कासारतामन्यकथासु चक्रे । Jain Education International वैयासकी गामपि सारशून्यां, यथार्थनामा स गुणाढ्य एकः ॥ २५ ॥ सत्सन्निधानेन विशिष्टता स्यादेतद् यथार्थं यदि वाऽयथार्थम् । एतत्परीक्षा मम चेतसि स्यात् स्मृत्या यतोऽमी कलिताः प्रसङ्गाः ॥ २६ ॥ श्रीनेमिसूरेः क्व तता गुणाली ?, क्व मन्थरा मे प्रतिभा वराकी ? तथाऽपि तद्वर्णनसाहसिक्यं, तनोति चित्रं किमु नो ममेदम् ? ॥ २७ ॥ तथाहि जम्बूपपदेऽन्तरीपे, द्वीपावतंसत्वमुपागतेऽस्मिन् । आर्यप्रचारे भरतेऽस्त्यवामे, सौराष्ट्रदेशो जनताप्रसिद्धः ॥ युग्मम् ॥ ॥ २८ ॥ यद्दर्शनं भव्यजनैकलभ्यं, यस्मिन् गता सिद्धिमनन्तजीवाः । यत्र त्रयोविंशतिराप्तमुख्या-स्तीर्थङ्कराः सङ्गतिमाश्रयन्ति ॥ २९ ॥ सिद्धाचलः सोऽपि यदीयपाद-लिप्तातिसान्निध्यमुपैति नित्यम् । स तीर्थराजास्पदतां दधानः, श्लाघास्पदं कस्य न जायतेऽत्र ? | युग्मम्। ॥३०॥ स सोमनाथः परतैर्थिकानां, तीर्थाधिराजत्वमवाप यत्र । स 'काठियावाड' पदप्रसिद्धो, लोके सदाचारशुभप्रचारः ॥ ३१ ॥ यद्देशविस्तारघटाऽनवाप्तेः, सुराधिराजो विषये स्वकीये । देशाभिधानं परिहृत्य बुद्धया, पुराभिधानं प्रकटीचकार ॥ ३२ ॥ धेनूर्घटोनीरमृतानि कामं, नित्यं क्षरन्तीवलोक्य यत्र । स्वकामधेनुत्वविलोपभीत्या, नूनं श्रिता कामगवी विदेशम् ॥ ३३ ॥ 'सुतां जितां कामदुघा (घां) विषण्णां क्षीराम्बुधिर्यत्र विलोक्य गोभि: । गास्ता विजेतुं बहुधा विचक्रे, स्वमेव मन्ये महिषीस्वरूपैः ॥ ३४ ॥ स्वादिष्टतापात्रतयाऽतिशेते, गोधूमकान्नं किमु बर्जरी तो ? । यत्राऽतिशेते विषयान्तरोत्थं, गोधूमकाद्यन्नमनन्यजाति ॥ ३५ ॥ साधर्म्यवात्सल्यपरास्तु यत्र, मिष्टान्नपानाद्युपभोगदक्षाः । अन्योऽन्यमैक्यादुपभुञ्जतेऽर्थान्, जनाः स्वधर्माचरणप्रवीणाः ॥ ३६ ॥ यत्राऽऽततक्षेत्रगतारघट्टाः, पान्थान् तृषार्त्तानतितापतप्तान् । आहूय शब्दैः श्रुतिमोददक्षै- द्रक् पाययन्ते स्वमृतानि कामम् ॥ ३७ ॥ शासनसम्राड् - विशेष: ७ For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy