Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अल्पश्रुतं श्रुतवतां परिहासधाम,
मां देव ! देहि परमां वचनस्य शक्तिम् । * एतादृशीं तव पवित्रगुणव्रजानां, सम्यक् स्तुतौ सबलतां समुपैमि येन ॥६॥
सम्मोहमद्य मदमुद्रितचेतनानामुद्योतकं दलितपापतमोवितानम् । त्वत्स्तोत्रगानमिह सूर्यसमप्रतापं,
चित्रं झरत्यमृतचारुरसप्रवाहम् ॥७॥ यत्पोच्छलत्प्रबलभक्तिभरप्रवाहादुद्भुतबुद्धिपटुभिः सुरलोकनाथैः । - दिव्यर्द्धिशक्तिसहितैरपि मानवैस्त्वं, * संस्तूयसे परमचित्रमहो न तत् किम् ? ॥८॥
मूर्खाऽप्यबोध्यममरैर्जिन ! ते चरित्रं, स्तोतुं समुद्यतमतिविंगतत्रपोऽहम् । तत्पङ्गुलेन सदृशोऽस्म्यतिसाहसी य
आरोढुमिच्छति समुन्नतमेरुशैलम् ॥९॥ देवाऽनवद्यगुणलेशमपि प्रवक्तुं, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । किन्तु त्वदीयकणालहरीप्रभावादज्ञोऽप्यहो तव गुणस्तवनां करोमि ॥१०॥
लोकोत्तरं गुणरसं तव यन्निपीय, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । व्यक्तीकरोति विजयारसपानकेन, वाचालतां भुवि यथाऽपठितोऽपि लोकः॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114