Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
vaidim
a
nshi
भक्तामरसमस्यास्तवः
मुनिधुरन्धरविजयः
. भक्तामरप्रणतमौलिमणिप्रभाणामाभा विकीर्णबहुवर्णसुमावलीव । यस्मिन् रराज जिनपादयुगं प्रणम्य, सौभाग्यभाग्यकमलानिलयं मुदा तत् ॥१॥
यः संस्तुतः सकलवाङ्मयतत्त्वबोधाद्, ध्येयोऽयमेव जगतीति विनिश्चिताथैः । देवेश्वरैरसुरकिन्नरयोगिमुख्यै
स्तं नाभिराजतनयं सनयं स्तविष्ये ॥२॥ बुद्ध्या विनाऽपि विबुधार्चितपादपीठ !,
दीनस्तवोरुकरुणामृतबिन्दुकानी । 3 रागप्रचण्डफणिनागविषप्रशान्त्यै, * स्तोतुं भवन्तमथ नाथ ! तनोमि यलम् ॥३॥
वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, शक्नोति कस्तव जगत्त्रयगौरवान् ि । किं सर्वदेवदनुजातुलरूपाशि
स्ते रूपलेशतुलनामपि कर्तुमीशः ? ॥४॥ सोऽहं तथाऽपि तव भक्ति वशान्मुनीश
वृन्दान्निषेव्य समवाप्य कवित्वलेशम् । त किञ्चित्करोमि तव संस्तवने प्रयास, * बालो यथा चलति मातूरं गृहीत्वा ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114