Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ पराधं क्षमयति स्म, यथा 'मातः ! क्षमतां मां यन्मया तदा भवत्याः पीडा कृता । तथा + तामपि मम गृहिणीभावमुपगतां श्रीदत्तां नितरां क्षमताम् ।' । देव्योक्तं 'पुत्र ! त्वं प्रभूतकालं जीव, यतस्त्वयाऽहं घोरं पुरुषवधं कुर्वाणा रक्षिता तथा साऽपि खलु श्रीदत्ता मम पुत्र्येवाऽस्त्यतः परम् । किञ्च त्वमनयोः कुलगृहरहितयोः मे पुत्र्योरुपरि स्नेहभावं कुर्याः, यतो मे जीवादपि प्रियतमे एते ।' तदा ते द्वे अपि रत्नचूला-कनकचूले देव्याः पादौ विलग्य मुक्तकण्ठं रुदतः स्म जल्पतश्च यद् ‘अम्ब ! आवयोः सर्वमपि बालापराधं क्षमताम् ।' तयाऽपि च र साश्रुनयनयाऽऽशिषं ददत्या कथितं 'वत्से ! श्वश्र्वौ भूयास्ताम् ।' ततस्तैस्त्रिभिरपि पल्यत समारुह्याऽऽदिष्टं 'याहि पल्यङ्क ! साम्प्रतं दत्तगृहे ।' सहसैव पल्यङ्क उत्पत्य तुरगयुतः श्रीदत्तावासगृहमवतीर्णः । अत्राऽन्तरे सूर्य उद्गतो जागृता * च श्रीदत्ता । सैनं तुरगसहितं पल्यवं दृष्ट्वा विस्मयचकिता जाता – 'किमेतदपूर्वं दृश्यम् ? - कथमेष पल्यत इह प्राप्तः ? कथं वैष तुरङ्गः प्रासादस्य सप्तमतलमारूढः ? किमेष मम मतिमोह: ? किं वा मम स्वप्न एषः ? अथवा देवताविलसितमेतत् ? इन्द्रजालं वेदम् ? * अथवा किं विकल्पितेन ? स्वयमेव निरूपयामि तावत् ।' ततस्तयोत्थायाऽऽच्छादनवस्त्रं किञ्चिदपावृतं तावत् तयैकत्र द्वे रमणीये रमणीमुखे म अन्यत्र च स्वभर्तृमुखं विलोकितम् । एतेन रभसपूरिता सा शीघ्रमेव निजजनकपाश्र्वं गत्वा निवेदयति स्म 'पितः ! भवज्जामातोपरि समागतोऽस्ति ।' तच्छ्रुत्वा तोषभरापूर्यमाणहृदयः प्र * श्रेष्ठी पृष्टवान् ‘पुत्रि ! कथं तव भर्ता गृहोपरिभागे प्राप्तः ?' तयाऽपि सर्वं वृत्तं कथितम्। - एतन्निशम्य श्रेष्ठी ससम्भ्रममुपरि गतवान् । तदा ते त्रयोऽपि जागृता आसन्, अत उत्थाय श्रेष्ठिनं नमन्ति स्म । श्रेष्ठिना चिन्तितं 'नूनमस्य पार्वे काऽप्यमानुषी शक्तिरस्ति, अन्यथा कथमेतत् 56 सम्भवेत् ?', पृष्टं चाऽऽतिथ्यादि कृत्वा यत् 'कोऽयमाश्चर्यकरो वृत्तान्तः ?' तदा कुमारोऽपि + निरहङ्कारचित्तेन सर्वमपि स्ववृत्तान्तं यथातथं कथितवान् । तेन सर्वथा चमत्कृतचित्तो* न दत्तश्रेष्ठी शिरो धूनयन् 'अहह ! अहो ! आश्चर्यकरं चरितमिदं जामातुः । तद् धन्या मे दुहिता येनेदृशो भर्ता स्वपुण्यैः प्राप्तः ।। - रे ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114