Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सुकन्या रचयिता : डॉ. आचार्यरामकिशोरमिश्रः
___२९५/१४, पट्टीरामपुरम्,
खेकड़ा-२०११०१ (बागपत) उ.प्र. सुकन्या राज्ञः शर्यातेस्तनयाऽऽसीत् । सा शरीरेण सुन्दरी, मनसा मनोहारिणी, - हृदयेन हृदयप्रिया, विनीता, सुशीला चाऽऽसीत् । एकदा तस्या जनकेन राज्ञा शर्यातिनाऽऽखेटाय 8 वने सेनया सह शिविरः स्थापितः । तदा वने महर्षिभृगोः पुत्र ऋषिश्च्यवनो घोरतपस्यालीनो
a बभूव ।
ऋषेः शरीरं मृदावृतमासीत् । शर्यातिपुत्रैर्मुदावृते च्यवनकाये लोष्ठान् प्रक्षिप्य घोरोऽनर्थः कृतः । ततः ऋषिकोपेन सेनाया मतिभ्रष्टा । सैनिकाः परस्परं युद्धमारभन्त । राज्ञा ज्ञातं
यदत्र केनाऽपराद्धम् ? स कुपितमृषिमुपगम्य क्षमामयाचत । क्षतं विक्षतं मे शरीरमित्युक्त्वा : का च्यवनेन सेवायै तस्य पुत्री याचिता । शर्यातिना सर्वहिताय स्वपुत्री सुकन्या तस्मै दत्ता । 9 ततः सर्वे युद्धरताः सैनिकाः प्रकृतिस्था बभूवुः ।
एकदाऽश्विनीकुमारौ सुकन्यायाः सौन्दर्यमवलोक्य मोहितौ । ताभ्यां सा कथिता । यदेनं वृद्धं विहायाऽऽवयोरेकं वृणीष्व । 'सा होवाच यस्मै मां पिताऽदान्नैवाऽहं तं जीवितं । हास्यामीति । तस्या वचनेन तां पतिव्रतां विज्ञाय तावश्विनीकुमारौ प्रसन्नौ । वृद्ध स्वपतिमामलकीप्राशं खादयेर्येन तव पतिर्युवा भविष्यतीति निगद्य तामामलकीप्राशनिर्माणस्य विधिं कथयामासतुः । सा तं निर्माय स्वपतिमभक्षयत् । तेनर्षिच्यवनो नवयौवनमलभत । क ततः स युवा भूत्वा सूक्तं लिलेख, यत्र कुमार्गाल्लोकान्निवारयितुमृषिरिन्द्रं प्रार्थयति
___ पुनरैना निवर्तय पुनरेना न्या कुरु ।
इन्द्र एणा नियच्छत्वग्निरेना उपयजतु ।। ऋग्वेदः-१०/१९/२ आमलकीप्राशश्च्यवनप्राशनाम्ना प्रसिद्धः, किन्त्वस्य च्यवनप्राशस्य निर्मात्री सुकन्याऽऽसीत् ।
(१) शतपथब्रह्मणम् - ४/१/५/९
Jain Education International
१२ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114