Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सउन्दला
उवभोअक्खमो सहआरो । P3 पिअंवदा अणसूए ! जाणासि किं सउन्दला वणजोसिणिं अदिमेत्तं पेक्खदि त्ति ? 8-8 88 अणसूआ ण क्खु विभावेमि । कहेहि । पिअंवदा जह वणजोसिणी अणुरूवेण पादवेण संगदा, अवि णाम एव्वं अहं विअत्तणो
अणुरूवं वरं लहेअं त्ति । सउन्दला एसो णूणं तुह अत्तगदो मणोरहो । 8. पिवदा अच्छ सउन्दले !
अम्मो ! सलिलसेअसंभमुग्गदो णोमालिअं उज्झिअ वअणं मे महुअरो २-8 अहिवट्टइ। ण एसो धिट्ठो विरमदि । अण्णदो गमिस्सं । कहं इदो वि
आगच्छदि । हला, परित्ताअहं मं इमिणा दुव्विणीदेण महुअरेण अहिहूअमाणं । 88 उभे (अणसूआ, पिअंवदा) का वअं परित्तातुं ? दुस्सन्दं अक्कन्द । राअरक्खिदव्वाइंट
तवोवणाई णाम । 2- सउन्दला कहं इदो वि मं अणुसरदि ? 2 राजा दुष्यन्तः (सत्वरमुपगत्य)
कः पौरवे वसुमती शासति शासितरि दुर्विनीतानाम् ? अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥
__ (ताः सर्वा राजानं दृष्ट्वा किञ्चिदिव संभ्रान्ताः ।) * अणसूआ अज्ज ! ण क्खु किं वि अच्चाहिदं । इयं णो पिअसही महुअरेण अहिहअमाणा
कादरीभूदा । सउन्दले ! गच्छ उडअं फलमिस्सं अग्धं उवहर । इदं पादोदकं *
भविस्सदि। पिअंवदा तेण हि इमस्सि पच्छाअसीअलाए सत्तवण्णवेदिआए मुहुत्तअं उवविसिअ
परिस्समविणोदं करेदु अज्जो । अणसूआ सउन्दले ! उइदं णो पज्जुवासणं अदिहीणं । एत्थ उपविसह्म । (राजानं प्रति) 5
Jain Education International
९८ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114