Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
భోజబ్ పేజీ
పది పది పబ్ టెట్ టెట్
"పది పది పది పబ్ డబ్ ఓ
బీదబీ
पिअंवदा
सउन्दला
सहीओ
अज्ज ! तुह महुरालावजणिदो वीसम्भो मं मन्तावेदि - कदमो अज्जेण राएसिवंसो अलंकरीअदि । कदमो वा विरहपज्जुस्सुअजणो किदो देसो । किं णिमित्तं वा सुउमारदरो वि तवोवणगमणपरिस्समस्स अत्ता पदं उवणीदो ।
राजा दुष्यन्तः भवति ! यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः, सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः ।
हला सउन्दले ! जइ एत्थ अज्ज तादो संणिहिदो भवे ।
तदो किं भवे ?
इमं जीविदसव्वस्सेण वि अदिहिविसेसं किदत्थं करिस्सदि ।
सउन्दला
तुम्हे अवेध । किं विहिअए करिअ मन्तेध ? ण वो वअणं सुणिस्सं । राजा दुष्यन्तः वयमपि भवत्योः सखीगतं किमपि पृच्छामः ।
सहीओ
अज्ज ! अणुग्गहो विअ इअं अब्भत्थणा । सुणादु अज्जो । अत्थि कोवि कोसिओ त्ति गोत्तणामहेओ महाप्पहाओ राएसी । तं णो पिअसहीए पहवं अवगच्छ । उज्झिआए सरीरसंवड्डणादिहिं तादकस्सवो से पिदा । राजा दुष्यन्तः उज्झितशब्देन जनितं मे कुतूहलम् । आमूलाच्छ्रोतुमिच्छामि । अणसूआ सुणादु अज्जो । गोदमीतीरे पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स किं वि जादशंकेहिं मेणआ णाम अच्छरा पेसिदा णिअमविग्घकारिणी । तदो वसन्तोदारसमए से उम्मादइत्तअं रूवं पेक्खिअ... (लज्जए विरमदि) । राजा दुष्यन्तः सर्वथाऽप्सरः सम्भवैषा । (आत्मगतम्) न दुरवापेयम् । पिअंवदा अज्ज ! धम्मचरणे वि परवसो अयं जणो । गुरूणो उण से अणुरूववरप्पदाणे संप्पो ।
Jain Education International
सउन्दला
अणसूआ किं णिमित्तं ?
सउन्दला
अणसूए ! गमिस्सं अहं ।
इमं असंबद्धप्पलाविणि पिअंवदं अज्जाए गोदमीए णिवेदइस्सं ।
९९
For Private & Personal Use Only
४४४४
"ఓ పది పది పద పద పద పద పద పద పద పద పద పద పద పద పది పది దెబ్ ద
బీ జబ్ పేజీ పద పద పద పద టిబి పేజీ
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114