SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ భోజబ్ పేజీ పది పది పబ్ టెట్ టెట్ "పది పది పది పబ్ డబ్ ఓ బీదబీ पिअंवदा सउन्दला सहीओ अज्ज ! तुह महुरालावजणिदो वीसम्भो मं मन्तावेदि - कदमो अज्जेण राएसिवंसो अलंकरीअदि । कदमो वा विरहपज्जुस्सुअजणो किदो देसो । किं णिमित्तं वा सुउमारदरो वि तवोवणगमणपरिस्समस्स अत्ता पदं उवणीदो । राजा दुष्यन्तः भवति ! यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः, सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः । हला सउन्दले ! जइ एत्थ अज्ज तादो संणिहिदो भवे । तदो किं भवे ? इमं जीविदसव्वस्सेण वि अदिहिविसेसं किदत्थं करिस्सदि । सउन्दला तुम्हे अवेध । किं विहिअए करिअ मन्तेध ? ण वो वअणं सुणिस्सं । राजा दुष्यन्तः वयमपि भवत्योः सखीगतं किमपि पृच्छामः । सहीओ अज्ज ! अणुग्गहो विअ इअं अब्भत्थणा । सुणादु अज्जो । अत्थि कोवि कोसिओ त्ति गोत्तणामहेओ महाप्पहाओ राएसी । तं णो पिअसहीए पहवं अवगच्छ । उज्झिआए सरीरसंवड्डणादिहिं तादकस्सवो से पिदा । राजा दुष्यन्तः उज्झितशब्देन जनितं मे कुतूहलम् । आमूलाच्छ्रोतुमिच्छामि । अणसूआ सुणादु अज्जो । गोदमीतीरे पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स किं वि जादशंकेहिं मेणआ णाम अच्छरा पेसिदा णिअमविग्घकारिणी । तदो वसन्तोदारसमए से उम्मादइत्तअं रूवं पेक्खिअ... (लज्जए विरमदि) । राजा दुष्यन्तः सर्वथाऽप्सरः सम्भवैषा । (आत्मगतम्) न दुरवापेयम् । पिअंवदा अज्ज ! धम्मचरणे वि परवसो अयं जणो । गुरूणो उण से अणुरूववरप्पदाणे संप्पो । Jain Education International सउन्दला अणसूआ किं णिमित्तं ? सउन्दला अणसूए ! गमिस्सं अहं । इमं असंबद्धप्पलाविणि पिअंवदं अज्जाए गोदमीए णिवेदइस्सं । ९९ For Private & Personal Use Only ४४४४ "ఓ పది పది పద పద పద పద పద పద పద పద పద పద పద పద పది పది దెబ్ ద బీ జబ్ పేజీ పద పద పద పద టిబి పేజీ www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy