________________
-
V अणसूआ सहि ! ण जुत्तं अकिदसक्कारं अदिहिविसेसं विसज्जिअ गमणं ।
(नेपथ्ये) 88 भो भोस्तपस्विनः । सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नो मृगयाविहारी 3
दुष्यन्तः । 8 सहीओ अज्ज ! इमिणा आरण्णअवुत्तन्तेण पज्जाउल म्ह । अणुजाणीहि णो उडअ-22
गमणस्स । राजा दुष्यन्तः गच्छन्तु भवत्यः । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । 8 सउन्दला अणसूए ! अहिणअकुससूईए परिक्खदं मे चरणं कुरवअसाहापरिलग्गं अ88
वक्कलं । दाव परिपालेध मं जाव णं मोआवेमि । (शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता तपोवनात् ।)
(क्रमशः
तिमिर हरा जइ दिट्ठी,
जणास दीवेण पत्थि काढव्वं । तध सोरखं सयमादा, विसया किं तत्थ कुवंति ? ।।
प्रवचनसारे-६७
POST
१०० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org