SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ - V अणसूआ सहि ! ण जुत्तं अकिदसक्कारं अदिहिविसेसं विसज्जिअ गमणं । (नेपथ्ये) 88 भो भोस्तपस्विनः । सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नो मृगयाविहारी 3 दुष्यन्तः । 8 सहीओ अज्ज ! इमिणा आरण्णअवुत्तन्तेण पज्जाउल म्ह । अणुजाणीहि णो उडअ-22 गमणस्स । राजा दुष्यन्तः गच्छन्तु भवत्यः । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । 8 सउन्दला अणसूए ! अहिणअकुससूईए परिक्खदं मे चरणं कुरवअसाहापरिलग्गं अ88 वक्कलं । दाव परिपालेध मं जाव णं मोआवेमि । (शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता तपोवनात् ।) (क्रमशः तिमिर हरा जइ दिट्ठी, जणास दीवेण पत्थि काढव्वं । तध सोरखं सयमादा, विसया किं तत्थ कुवंति ? ।। प्रवचनसारे-६७ POST १०० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy