Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ प्रसङ्गत्रयी अरविन्दभाई कापडिया प्रायः वर्षशतात् पूर्वं सौराष्ट्रस्य कस्मिंश्चिद् ग्रामे कश्चित् करसननामा लोहकारो 88 वसति स्म । सन्तोष एव धनं,सदाचार एव तस्य वृत्तं च । बुभुक्षितायाऽन्नं, तृषिताय जलं, - श्रान्ताय विश्रामं दातुं सदैव तत्परः स जनेषु 'करसन भगत' इति नाम्ना प्रसिद्धोऽभवत् । कदाचन तस्मिन् ग्रामे 'हुताशनी'नामोत्सवः संप्राप्तः । आबालवृद्धजनाः सर्वे । - क्रीडापराः परस्परं विविधगुलालादिवर्णकान्, जलं च प्रक्षेप्तुं लग्नाः । अथ तत्रैका विचित्रा 8 प्रणालिकाऽऽसीत् यत् सर्वैः परस्परं कोऽप्यपशब्दः वक्तव्यः । उत्सवोन्मत्ता जना अत्र तत्र भ्रमन्ति स्म । तावत् करसनस्तत्र दृष्टः । सर्वे युवका 8 मिलित्वा तं मार्गे निरुध्याऽपशब्दं वदितुं प्रेरयन्ति स्म । 'भगत ! कमप्यपशब्दं वद इति' । । करसनेनोक्तं-'नैव शक्यमेतत् । अकर्तव्यम् नैव कर्तव्यमवक्तव्यं नैव वक्तव्यमिति मम 58 स्वभावः ।' यदा स एवं दृढप्रतिज्ञः स्थितस्तदा ग्राममुखी तत्राऽऽगत्य तं प्रणालिका पालनायाऽऽदिशत्, अकथयच्च-यदि त्वं प्रणालिकाभङ्गं कुर्यास्तर्हि ग्रामस्त्यक्तव्यः । करसनो ग्रामं त्यक्त्वाऽन्यत्र गतः, परं त्ववक्तव्यमपशब्दं नैवाऽवदत् । धन्यः करसनभगतः, धन्यं व 3 तस्य धैर्यम् । 69020200000९४ (२) करसनभगतः ग्रामण्य आदेशात् स्वग्रामं त्यक्त्वा पालीताणानगरसमीपे घेटीनामके B ग्रामे न्यवसत् । __ नित्यं स्वकार्याद् निवृत्य शत्रुञ्जयगिरिमारुह्य युगादिदेव-आदिनाथमन्दिरं गच्छति । ३ स्म । तत्र परमात्मनो मूर्ति दृष्ट्वा स रोमाञ्चितो भवति स्म । स प्रभुमुद्दिश्य स्तुति कर्तुमारभत ! उत्कटहर्षरोमाञ्चेन, भक्तिपूर्णहृदयेन, तारस्वरेण स्तुतिं करोति स्म । opeNG ८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114