Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
राष्ट्रियमार्गं नेत्रे उद्घाट्य सावधानं पश्य, पश्चात्तव वाग्वैभवं दर्शयितुमत्राऽऽगच्छ। मनुष्यः (भ्रकुटिमूर्वीकृत्य) रे ! मयैतादृशं किं दुष्टं कार्यं कृतं येन त्वं मुहुर्मुहुः क्रुध्यसि, बी
मिथ्याप्रलापं च करोषि । वृक्षः (साक्रोशं) किमस्मान् मूर्खान् मूढाँश्च मन्यसे त्वम् ? येन लज्जनीयं कार्यं ।
विधायाऽपि तं निह्नोतुं प्रयतसे ? शृणु, पापिनस्तव पापलीला- त्वयैतस्मिन् मार्गे । स्थिता रमणीया मनोहारिणोऽनेके वृक्षा उच्छेदिताः । नन्दनवनानीव दृश्यमानानि से नैकानि मनोहरवर्णगन्धमिश्रितविविधफलयुतानि वृक्षकदम्बकान्यद्य भुवि पतितानि सन्ति । पुरा दक्षिणतो वामतश्च रमणीयवृक्षराजिदृश्यमानाऽऽसीत् । सर्वे वृक्षा अन्योन्यं मुखं पश्यन्त इव स्थिताः सन्ति । ततो दूरतः सा वृक्षराजिः स्तम्भारोपणमिवाऽन्वभूयत । तदुपरि नेत्रानन्दकारिभिर्हरितपत्रवृन्दै रचिताच्छदिविद्यते स्म । ततश्चाऽहो ! एतद् दृश्यं रमणीयो वृक्षमण्डप इव प्रत्यभात् । कुत्रचित्त्वागच्छतां पथिकानां स्वागतार्थं रचितानि तोरणानीव केचिद् वृक्षा दृश्यन्ते स्म । एवमतीवर रमणीयं यत्सौन्दर्यमासीत्, तत्सर्वमेव त्वया नाशितम् । अद्य तु स समस्तोऽपि मार्गः शोभारहितो दृश्यते । तथा वृक्षनाशादनेके पशु-पक्षिणोऽपि मृताः, केचित्तु निराश्रिता इव ते इतस्ततो गत्वाऽऽक्रन्दन्ति, पथिकाः साधुजनाश्चाऽपि पीडिता
भवन्ति, चीत्कारं च कुर्वन्ति । वद, किमेषाऽल्पहानिः कथ्यते ? मनुष्यः किं करोमि ? कोऽप्यन्य उपायो नाऽऽसीत् । अतः....
(मध्ये एव) असत्यम् । यद्यन्य उपायो नाऽऽसीत्तर्हि एतेन नूतनराष्ट्रियमार्गनिर्माणेनाऽलम् ! अद्यावधि सर्वैरपि पुरातनैव राष्ट्रियमार्गद्वारेण यातायात क्रियमाणमासीत्, न तु गगने उड्डीय गच्छति स्म कोऽपि । अतोऽलं व्याजेन । NA शृणु, परदेशे घटितामेकां सत्यां घटनां श्रावयामि
___ 'फफुओका'नाम 'जापान'देशस्य महानगरमस्ति । तत्र कस्यचिज्जलाशयस्य समीपे राष्ट्रियमार्ग आसीत् । स मार्गो विशाल आसीत्, किन्तु । जनानां यातायाते काचिद् बाधाऽऽपतिता । अतः स मार्गो विस्तारणीय इति निर्णीतवन्तः तत्रत्या जनाः । अतो जलाशयस्य निकटस्थितेभ्यः चेरीवृक्षेभ्य एको वृक्ष उच्छिन्नः कर्मकरैः ।
८७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114