Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ 5 'अहो ! अयमेष वत्सराजकुमार आगच्छति । नूनमद्याऽपि नगर्या जनपदस्य च पुण्यानि 4 जागर्ति यदेष महासत्त्वोऽक्षतदेहतयाऽत्र प्राप्तः ।' न कुमारोऽपि च तादृशि शुभवचांसि शृण्वन् नृपभवनसिंहद्वारं प्राप्तः । तं दृष्ट्वैव हृष्टः में प्रतीहारो धावित्वा राजसमीपं गतो विज्ञपयति स्म च 'देव ! द्वारदेशे वर्यकुमारो वत्सराजः । * प्रतिरुद्धः सन्तिष्ठति ।' तच्छ्रुत्वा विस्मय-कोप-नैराश्यादिभावान् सहैवाऽनुभवन् राजाऽऽदिष्टवान् सकष्टं 'प्रवेशय तमन्तः ।' प्रतीहारस्तु द्वारं प्राप्य कुमारमुक्तवान् 'प्रविशतु भोः !, भवान् * राज्ञाऽनुज्ञातोऽस्ति ।' सोऽपि च स्मितस्मेराननः सभायां प्रविशति स्म । अथाऽऽयान्तं तं सर्वेऽपि सभासदो हसन्नयनमालाभिरचितवन्तः । कुमारस्तु राजानं * सादरं सविनयं च प्रणम्य निजासने उपविष्टः । नृपस्तु तं दृष्ट्वा 'मृतोऽप्ययं कथं जीवितः ? कथं वा गतः ? कथं वाऽऽगतः ? मत्समीहितं नैव सिद्धं !, ननु कथमेतत् संभवेत् ?' इत्यादिविविधचिन्तया ग्रस्तः सन् कुमारं पृच्छति स्म - 'वत्स ! अस्ति कुशलं त्वद्देहे ?' 4 तेनोक्तं 'प्रभो ! भवत्पादप्रसादेन कुशलमेवाऽस्ति ।' 'किमस्माकं सुहृद् यमराजः सुखित + आस्ते ?' इति राज्ञा पुनः पृष्टम् । अनेनोत्तरितं 'देव ! यमस्तु नित्यमपि सुखितो वर्तते । * तथा भवदुपरिष्टादनन्यसमं स्निग्धबन्धुत्वमुद्वहति सः, कथयति स्म च "बहुकालानन्तरं अ भवता स्मृतोऽह" मिति । अथ च भवद्धृत्योऽप्यहमत्यद्भुतगौरवेण सम्भावितोऽस्मि, यतस्तेन * मे एतदाभरणादिकमपि दत्तमस्ति, पश्यत्विदम् । किञ्च भवत्प्रत्ययार्थं निजप्रतीहारोऽप्येष प्रेषितोऽस्ति' इत्युक्त्वा तेन पुरःस्थो व्यन्तरेन्द्रो दर्शितः राजाऽपि तं दृष्ट्वाऽनिमेषदृष्ट्यादिकानि च सकलान्यपि देवचिह्नानि निरीक्ष्य च तस्य देवत्वं निश्चितवान् । तावता दण्डधररूपेण व्यन्तरेन्द्रेण कथितं 'राजन् ! अस्माकं स्वामिनोक्तमप्यस्ति से यद् "एवमेव भवता स्वपुरुषा नित्यमस्मत्पावें प्रेषयितव्याः । तथा भवता सह यदि * मिलनमभविष्यत् तदा सुन्दरमभविष्यत्, किन्तु इतस्तत्राऽस्मदागमनं न सम्भवेद् यत् । - इन्द्रस्याऽऽजैव नास्ति । अतो भवतैवाऽत्राऽऽगन्तव्यम्" इति ।' एतन्निशम्य सर्वेऽपि यमालयगमनाय समुद्यता जाताः । एतद् दृष्ट्वा दण्डधरेणोक्तं * 'यदि भवतां तत्र गमनाय चित्तमस्ति तर्हि मया सहैवाऽऽगच्छन्तु ।' तदा राजादयः सर्वेऽपि * तेन सार्धं नगराद् बहिर्विरचितं यमगृहं प्राप्ताः । सर्वप्रथमं तु दण्डधर एव तं प्रविष्टस्तत्पृष्ठतश्च र चत्वारोऽपि मन्त्रिणस्तं प्रविष्टाः, क्षणार्धेनैव च भस्मपुञ्जत्वेन परावर्तिताः । अथ राजाऽपि X Jain Education International ७९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114