Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 91
________________ एतन्निशम्य रत्नचूलया हसित्वा भणितं 'स्वामिन् ! यद्येष एव भवतो निश्चयस्तदाऽयं * यक्ष एव भवत्प्रतिरूपं कृत्वा गमिष्यति । भवता तु नैव गन्तव्यं प्रत्युताऽत्र भवने उपरितने तले गुप्ततया वसितव्यम् । अत्र यत्कर्तव्यमस्ति तत् सर्वं वयमेव विधाय सुस्थं करिष्यामः ।' मा कुमारस्तत् प्रतिपन्नवान् । ततः स किङ्करयक्षो वत्सराजरूपं धृत्वा विशेषेण स्फारशृङ्गारादि कृत्वा च राजपाबें में गतः कथितवांश्च ‘देव ! अहं गन्तुं सिद्धोऽस्मि किन्तु कतिदिवसैर्मया प्रतिनिवर्तितव्यम् ?' राज्ञोक्तं 'मासेन' इति । 'यद्येवं प्रत्यक्षमेव तत्राऽऽगत्य मम सत्त्वं पश्यन्तु' इत्ययमुक्तवान् । तदा राजाऽपि मन्त्रिभिः सह गान्तिकं गतः । तेषु अन्येषु च बहुषु नगरजनेषु पश्यत्स्वेवाऽयं * यमगृहं प्रविश्य निमेषमात्रेणैवाऽदर्शनीभूतः । एतद् दृष्ट्वा हृष्टचित्तो राजा मन्त्रियुतो निजप्रासादं प्राप्तः । शेषा जना अपि खिन्नमानसा निजनिजस्थानं गताः परस्परं भणन्ति स्म । 'अहह ! अहो ! रागान्धेन राज्ञेदं नृशंसं कार्यं कृतम् । हा वत्सराज ! दीनवत्सल ! त्वां में * विनाऽद्य नगरमेतत् स्मशानवच्छून्यं सञ्जातम् । हा ! गुणनिधे ! कदा पुनरपि त्वामत्र विलसमानं द्रक्ष्यामो वयम् ?' इतो राज्ञा स्वमन्त्रिजनाः प्रोक्ता 'भोः ! अद्यैव तास्तिस्रोऽप्यत्राऽऽनयत येन मे चित्तसन्तापो निर्वापितः स्यात् ।' तैः कथितं 'स्वामिन् ! मैवमत्युत्सुको भूत् । यतोऽन्यथाऽपि । * भवद्विषयेऽद्याऽतिदारुणो लोकवाद उच्छलितोऽस्ति । एवंकृते तु सर्वोऽपि जनपदो भवतो विरक्ष्यते । अतो मासमात्रं प्रतीक्षतां प्रभो ! ।' राज्ञाऽपि तत् प्रतिपद्याऽतिकृच्छ्रेण कथमपि र मासो यापितः । पूर्णे च मासे स मन्त्रिणो भणति स्म 'भोः ! मासस्तु पूर्णो जातोऽद्याऽपि x किमिति चिरयत ?' मन्त्रिभिरुक्तं 'अद्यैव देवादेशः करिष्यते ।' ततस्ते चत्वारोऽपि वत्सराजगृहगमनार्थं सनद्धा जाताः । अत्राऽन्तरे रत्नचूलादिभिस्तिसृभिरपि वत्सराजकुमारः प्रवरमज्जनविधिना स्नपयित्वोत्तमं शृङ्गारं च कारयित्वा राजास्थानगमनार्थं सन्नहितः । तथैव यक्षद्वारा निजजनकं , व्यन्तरेन्द्रमाकार्य सर्वं वृत्तान्तं च कथयित्वा ततस्तदीयान्याभरणानि गृहीतानि । तानि च । सर्वाण्यप्याभरणानि कुमारेण परिधापितानि । ततः कुमारं यक्षतुरङ्गे समारोप्य तत्पुरतश्च में सदण्डं व्यन्तरेन्द्रं संस्थाप्य ते नगरमध्यात् पार्थिवसभायां प्रेषिताः । तं दृष्ट्वा सर्वोऽपि नगरलोकः प्रमोदरोमाञ्चकण्टकितो जातो भणति स्म च Jain Education International ७८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114