Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नृप-नृपपुत्रादिभ्यो निमन्त्रणानि प्रेषयतु । इतश्च नगर्या दक्षिणे भागे एकमत्यन्तविशालं प्रत्यक्षं * यमगृहमिव यमगृहं निर्मापयतु । ततो वत्सराजं यमराजनिमन्त्रणार्थं तत एव प्रेषयतु । एवं र कृतेऽसौ निश्चप्रचं यमराजप्राघूर्णको भविष्यति ।'
निशम्यैतद् राज्ञा सहर्ष कथितं 'नूनं युष्माकं बुद्धिरतीव शोभनाऽस्ति । निःसन्देहसमयमेवोत्तम उपायः । निर्विलम्बमयं क्रियताम्' इति ततस्तैरपि नगरान्तर्विवाहसामग्री * प्रगुणीकृता । नगराद् बहिश्च यमगृहस्य सामग्रीरपि सञ्चिताः । तथा हि - प्रथमं त्वेका महती
गर्ता खनित्वा तदन्तः खदिरवृक्षकाष्ठानि पूरितानि, तथाऽन्यान्यपि विशिष्टेन्धनानि प्रक्षिप्तानि ।
ततस्तिलस्य बहवः स्यूतास्तस्मिन् विकीर्णास्तदुपरि च तुषनिकरः कोद्रवादिक्षुद्रधान्यानां 56 राशयश्च क्षिप्ताः । तदनन्तरं तस्मिन् तैलादिस्नेहं परिषिच्याऽग्निः प्रज्वालितः । क्षणार्धेनैव स से
तथा प्रज्वलितो यथा कृतान्त एवाट्टहासं कुर्वन् प्रतिभाति स्म । अयं चाऽग्निः षण्मासैरपि विध्यातुं दुःशक एवाऽऽसीत् । एवंविधं यमगृहं विधाय मन्त्रिभिनुपाय विज्ञप्तं 'प्रभो ! अधुना है विविधदूतैः सर्वनृपादिभ्यो निमन्त्रणं दत्त्वा यमराजं निमन्त्रयितुमयमेव प्रेष्यताम् ।'
एतच्छ्रुत्वा तुष्टेन राज्ञा दुष्टाशयेनाऽऽस्थानमध्ये उद्घोषितं यद् 'मदीयकन्याया परिणयावसरेऽहं यमराजमपि निमन्त्रयितुमिच्छामि । कस्तत्र गत्वा तस्मै मम निमन्त्रणं दास्यति ? सर्वेऽपि यूयं स्वामिभक्ता ननु !!' श्रुत्वेदं भयभीताः सर्वे न किञ्चिद् वदन्ति स्म। तदा नृपेण वत्सराजाय कथितं 'त्वमेव वत्स ! अत्राऽर्थे शक्तिमान् खलु ! तद् याहि ।
यमराजनिमन्त्रणार्थं भोः !' कुमारोऽपि 'यथादेशः प्रभोः' इति तत् प्रतिपद्य ततो निर्गतः । * राजा त्वेतेनाऽतीव हृष्ट आशामोदकानास्वादयितुं प्रवृत्तो यथा 'अतः परं मे सर्वाण्यपि समीहितानि निष्प्रत्यूह सेत्स्यन्ति ।'
अथ कुमारोऽपि स्वगृहं प्राप्तो भार्याभिर्भणित उपालब्धश्च 'प्रियतम ! इयतो वारान् र निवारितोऽपि भवान् ततो न निवर्तते । अतीव प्रभुभक्तोऽस्ति भवान् । तत् किमिति प्रभुवचनं
न करोति ?, भवतः स एव प्रभुः सुन्दरः प्रतिभाति यो भवन्तं यमपार्वे प्रेषयति । * अस्मादृशां हितैषिणां वचनानि तु भवते नैव रोचन्ते । तथाऽपि भवतेदमतिदुष्टं प्रेषणं सर्वथा
न कर्तव्यम् ।' तदाऽनेन भणितं 'प्रियाः ! मेदृशानि वचनानि भाणिष्ट । यन्मया प्रतिपन्न - तत् प्रलयेऽप्यन्यथा न भवेत् ।'
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114