Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ बल प्रविष्टः । अथ देवी तं दृष्ट्व पृष्टवती 'सुन्दर ! किं त्वं वैद्यशास्त्रं जानासि वा ?' 'आम्' 4 इति तेनोक्ते च कथितमनया 'तमुपनय मे पीडाम् ।' असौ तु मायया वैद्यवत् सर्वामपि क्रियां कृत्वा धूमौषध्या धूमं विकुळऽन्ययौषध्या - ix तस्याः पीडामपहृतवान् । एतेन तस्या भुजोऽपि नवीभूत इव सञ्जातः । तदा सा भणति स्म 5 'पुत्र ! त्वयैव घातिताऽहं खलु ?' एष ‘एवम्' इति स्वीकृतवान् । तोषनिर्भरा सा कथितवती 'तव सत्त्वसाहसेनाऽतीव सन्तुष्टाऽहमस्मि । अतो यदिच्छसि तन्मार्गयस्व ।' अनेनोक्तं 'यद्यम्ब ! मयि तुष्टा भवती, तदा मे भवनोपरिस्थितं कन्यायुगलं हयरूपधरं यक्षं सर्वकामितदं पल्यङ्कं च प्रददातु ।' एतन्निशम्य सोक्तवती 'ननु गृहभेदोऽयं सञ्जातः । भवतु, कथमेते मया प्राप्ता इति तु प्रथमं कथयामि । इह भारते क्षेत्रे वैताढ्यो नाम गिरिवरोऽस्ति यत्र विद्याधराणां र निवासोऽस्ति । तत्र चैका चमरचञ्चा नाम सुप्रसिद्धा सुविशाला सुरम्या च नगरी अस्ति यां गन्धवाहगतिर्नाम विद्याधरनृपतिः प्रशास्ति स्म । तस्य सुवेगा मदनवेगा चेति द्वे * पट्टमहिष्यावास्ताम् । तयोश्च द्वयोरपि रत्नचूला कनकचूला चेति द्वे सुरूप-गुणशालिन्यौ कन्ये जाते । यौवनस्थे च ते द्वे लावण्यपूर्णे कान्तिपूर्णे वरविद्यासम्पूर्णे कलाकौशलपरिपूर्णे च र सञ्जाते। अन्यदा ते सर्वालङ्कारविभूषिताङ्ग्यौ पितृपादवन्दनार्थं गते, वन्दित्वा च पितरं * तच्चरणान्तिकं निषण्णे । नृपेणाऽपि सवात्सल्यमाशीर्वादेन सम्भाविते विसृष्टे च स्वीसादं ॐ गते । अथ च तयो रूप-गुणादि विलोक्य नृपमनसि वरगवेषणचिन्ता जाता । एतावता नृपास्थाने कश्चनाऽष्टाङ्गनिमित्तज्ञो वर्यदैवज्ञः समायातः । तस्मै उत्तममासनं दत्त्वा वस्त्रालङ्कारैश्च मे KA सत्कृत्य राजा विनयेन तं पृष्टवान् - 'भद्र ! कस्मै मदीये एते कन्ये दातव्ये ? को वा भविष्यत्यनयोर्भर्ता ? स्वज्ञानमुपयुज्य कृपया समादिशतु माम् ।' विविधगणनां कृत्वा तेनोक्तं 'देव ! एते द्वे अपि भवदीये कन्ये अत्यद्भुतचरित उत्तमबलवीर्यसाहसयुतश्च भूगोचरो ८ वत्सराजनामा राजपुत्रः परिणेष्यति ।' राज्ञोक्तं - "किन्तु कथं तस्मै एते दातव्ये ?' अनेनाऽऽदिष्टं 'देव ! न भवत्पावें 4 एतयोस्तेन पाणिग्रहणं भविता, यतो भवदायुष्यमतीव स्तोकमस्ति, केवलं मासावशिष्ट| मेवाऽस्ति ।' 'तर्हि कथमत्र कार्य कर्तव्यम् ? कृपया कथयतु' इति राज्ञा विज्ञप्तम् । * ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114