Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
7 पुरमेतेषां पुरतः प्रकटं न भवेत् !' । अतस्तेन तिस्रोऽपि स्वभार्या उक्ता 'भोः ! यूयं स्वयमेव परिवेषणं कुर्वन्त्यो यदि मम स्वामिनो गौरवं कुर्युस्तदा वरम् ।' एतन्निशम्य ताभिर्वमृष्टं परस्परं यद् 'अहो ! नेदमुचितं कृतं प्रियेण । तथाऽपि पत्युराज्ञाऽनुल्लङ्घनीयैव । ' इति विचिन्त्य ता अपि विविधानि द्रव्याणि परिवेषयितुमारब्धाः । किन्तु यथा यथा राज्ञा तासां रूपं निर्वणितं तथा तथा स व्याकुलो जातः । पञ्चेषुस्तमतीव तीक्ष्णैरिषुभिः सर्वेष्वङ्गेषु तथा विध्यति स्म यथा स सर्वमपि भोजनादिकं विस्मृत्य तदेकचित्तः सञ्जातः । ततो यथाकथमपि स आचमनजलमानाय्य महता कष्टेनाऽऽचान्तस्ताम्बूलं च गृहीत्वा द्रुतमेव ततो निर्गतवान् स्वप्रासादं प्राप्तस्याऽपि तस्य मनस्तु तासां तिसृणां रूपसम्पद्येव लुब्धमासीत् । अतः 'केनाऽप्युपायेन ताः स्वाधीनाः कर्तव्या' इति विचिन्त्य स स्वमन्त्रिमण्डलमाहूतवान्, कथितवांश्च स्वमनोगतम् । तैरपि परस्परं मन्त्रयित्वा कथितं 'देव ! यावत् स वत्सराजो जीवितोऽस्ति तावन्न भवन्मनोरथः सेत्स्यति ।' 'तर्हि तस्य कीनाशगृहप्रेषणोपायं विचिन्तयन्तु भोः !' इति राज्ञोक्ते एकेन मन्त्रिणा कथितं 'श्वो यदाऽयमास्थाने आयास्यति तदा सिंहनृपासने उपवेशनीयोऽयं, येन क्रुद्धः सिंहराजाऽतिबलवत्त्वान्मारयिष्यत्येनम् ।' 'शोभनोऽयमुपायः ' इति कथयित्वा राज्ञा द्वितीयदिने आस्थाने तदेव कृतम् ।
སz
ܕ ܕ ܐ ܕ ܐ ܕ ܐ ܕ ܐ ܕ ܕ ܕܐ ܕ ܕ ܕ ܕ ܕ ܕ ܕ ܕܕ ܕ ܐ
****
XXXXX
यदा च कुमारः सभाया निर्गन्तुमुद्यतस्तदा सिंहनृपोऽपि रे ! रे ! किं मदासनेऽप्युपविश्य जीवितुमिच्छसि ? आगच्छ मत्सम्मुखं, पुरुषो भव सम्प्रति' इत्यादिवचोभिस्तं भर्त्सयितुमारब्धः । तदा कुमारोऽपि प्रतिनिवृत्य यावत् पश्यति तावत् सकलमपि सैन्यं तस्योपरि निपतितम् । अयं तु तन्मध्ये गत्वा सिंहराजमेव हस्ताभ्यामुत्पाटितवान् शिरस उपरि भ्रामयित्वा च तथा प्रक्षिप्तवान् यथा स नगराद् बहिः पतितः सन् प्राणैर्वियुक्तो जात: । एतद् दृष्ट्वा हतनायकं सैन्यं राज्ञः पार्श्वे प्रतिनिवृत्तम् ।
कुमारोऽपि गृहं गत्वा स्वपत्नीभ्यो यावत् सर्वं कथयति तावता ताभिरेवोक्तम् 'किमद्य सिंहेन सह युद्धं जातं वा ? यदा भवता स प्रक्षिप्तस्तदाऽस्माभिरेव तथा विहितं यथा स प्राणैर्वियुक्तः । किन्त्वेतत् सर्वमपि भवद्विलसितस्यैव फलमस्ति । तथा एतत् तु प्रथममेव, यत इतोऽप्यग्रे भवता बहव्य आपदोऽत्र सम्मुखीकर्तव्या: । '
इतश्च नृपामात्यादयः सिंहे हते पुनरपि मन्त्रणार्थं मिलिताः परस्परं वदन्ति स्म यत्
Jain Education International
७४
For Private & Personal Use Only
ܐ ܕܐ ܕܐ ܕܐ ܕܐ ܕ ܕܕܐܪ ܕܕ ܕܐ ܐ ܕܕ ܐ ܐܕܐ ܐܐ ܐ ܕ ܕ ܕ ܕ ܕ
zzzzz༡z
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114