Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नष्टो न मानो न च वामकामो बोधावरोधौ न च राग-रोषौ ।। तथापि चेतः ! किमु माद्यसि त्वं विधेहि वीरे वरभक्तियोगम् ॥१॥ किं जालकल्पे खलवाविकल्पे त्वं खेलसीत्थं किमु खिद्यसीत्थम् । विमुह्य रागात् कृतकात् तु चित्त ! काके न केकाऽमृतपानतोऽपि ॥२॥ यदग्रमुग्रं सततं नु तृष्णायनं तु लोभाधमदम्भगर्भम् । मनोऽवधानं कुरु मा भ्रम त्वं विनाऽवधानं सुखमाप्यते नो શરૂ निस्सारवाक्कैतववैभवां तां जनस्य नाशे प्रतिबद्धकक्षाम् । मत्वेति मायां, समये तु साचे रमस्व चेतो ! भव निर्भयं त्वम् मुधैव किं धावसि चित्तबाल ! तं विश्वपालं प्रविहाय कुत्र ? । येनोद्धृतं विश्वमनेकदुःखान्मोहान्महामायिकजालतवात्
॥५॥ सेहो न युक्तः स्वजनीभवत्सु स्वार्थे विलीने रिपवन्ति ये तु । भ्रातः शृणु स्वान्त ! हितं मयोक्तं, भजस्व वीरं नितरां परार्थम् દો मुहूर्तमानं भव चित्त ! मित्रं शान्तं तु खिन्नं बहुशोऽन्यभावे । जानाति देवः परिदेवनां ते, चिन्ता किमु ज्ञातरि भावमीशे हेतिर्न, हेतुर्न हि तस्य कृत्यं, रतिर्न खेदः खलु पुद्गलेषु । वीरोक्तिसत्साम्यसुधानिमग्नं भवेऽपि चित्तं भवतालु योगात्
દ્રો
॥७॥
Jain Education International
२१ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114