Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीमत्पञ्चसूत्रस्य चतुर्थं प्रव्रज्यापरिपालनासूत्रम्
(पद्यानुवादः)
अनुवादकर्ता : उपाध्यायो भुवनचन्द्रः । [छन्दः वसन्ततिलका] रीत्याऽनया गृहविनिर्गत एष सम्यग् विध्याश्रयाद् भवति सत्फलभाक् क्रियायाः । शुद्धक्रियश्च विकसच्छुभसत्त्वशाली । धर्मे विपर्ययमसौ न कदापि याति ॥१॥
एवं विपर्ययविनाकृतशुद्धबुद्धेरिष्टार्थसिद्धिरपि तस्य सुखप्रसाध्या । नैवाऽनुपायरचनाऽस्त्यविमूढभावा
नैवाऽप्युपायरचना विफला स्वकार्ये ॥२॥ यत्किंचिदत्र निजकार्यविधावशक्तं तस्य प्रसिध्यति हठादनुपायतैव । कस्यापि किंचिदपि हेतुरिहाऽन्यथा स्याद् धार्या हृदि प्रकटनिश्चयदृष्टिरेषा ॥३॥
साम्यं प्रयाति कनकोपल-शत्रुमित्रादिद्वन्द्वयोगसमये प्रशमोपलब्ध्या । जित्वाऽऽग्रहाऽग्रहकृतं निजचित्तताप
मादाति सम्यगथ सद्गुरुदत्तशिक्षाम् ॥४॥ संवेगवान् गुरुकुले निवसन् विनीतो बाढं गुरुप्रतिनिबद्धमना विवेकी । भूतार्थदृग् ‘हिततरं नहि किंचिदस्मा'दित्यं सदा कृतमतिर्मुरुमभ्युपास्ते ॥५॥
२७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114