Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ जाते नहीं है, कोई दुनियासे दूर चलके मिलते सभी यहीं है, कपड़े बदल-बदलके । आदमी सोया जमीं पर, लोग कहते मर गया वो बेचारा था सफरमें, आज अपने घर गया । न कोऽपि गच्छति दूरं जगतः । सर्वेऽत्रैव मिलन्ति गृहीत्वा नवानि वासांसि । यदा मनुष्यश्चिरनिद्रां प्राप्नोति, सर्वे वदन्ति 'अम्रियत' इति । स तु प्रवासे आसीत्, अद्य स्वगृहमगच्छत् । प्रवासतो गृहं प्रति गमनमपि सौख्यप्रदमेव । प्रवासे नानाविधानि कष्टानि सोढव्यानि भवन्ति । गृहे तु सुखमेव । अत एव कथितं सुभाषितकारेण यत्- 'सुखमप्रवासगमनम्' । ईदृशं मरणं, विकृतितः प्रकृतिं प्रति प्रवासतः गृहं प्रति गमनमिव प्रतिभाति । अतो मृत्योर्भयं विहाय जीवनयापनमेव वरम् । Jain Education International नवे वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ? ।। (श्रीमद्भागवते ९/९/२९) ४६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114