Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
55 ननु देवतावस्त्रमेतत् । मर्त्यवस्त्रेण समं कथं मिलेत् ?' एतच्छ्रुत्वाऽपि देवी विशेषतोऽधृतिमती
सञ्जाता । म तदा कुमारः पूर्वकथितवृत्तं कथयित्वा कञ्चुकं चाऽऽनीय राज्ञे समर्पितवान् ।
तेनाऽपि च देव्यै दत्तः सः । साऽपि तद्वयमपि परिधाय यावदुत्तरीयं मृगयते तावन्न किमपि । * मिलितम् । अतोऽधृतिवशादधिकतरं चित्तसन्तापं वहन्ती सा राजे कोपेन कथितवती यद्,
यावत् तद् वस्त्रं न प्राप्स्यते तावदहं भोजनं न करिष्यामि', कोपगृहं च प्रविष्टा। र तां प्रसादयितुं महामतयो मन्त्रिणः सादरं विज्ञपयन्ति स्म किन्त्वेषा कथमपि न * प्रसीदति स्म । एतेन राजाऽपि चिन्ताकुलो भूत्वा शुचं वहति स्म । तदा कुमारोऽपि * स्वमातुःष्वसारं विज्ञपयति स्म यद्, 'मातः ! मैवमत्राऽर्थेऽतिगुरुमाग्रहं कार्षीत् । यतो - मानुषलोके नैताद्वंशि दुर्लभानि वस्त्राणि सन्ति, तथा मन्दपुण्यानां त्वेकमप्येतन्महता
प्राणसंशयेनाऽपि प्राप्यते कदाचिदेव, भवत्या तु तद्वयं प्राप्तम् । अतो वयं सर्वेऽपि भवत्याः । अ पादयोः पतित्वा विज्ञपयामो यद् - मा करोतु खेदं, मुञ्चतु चाऽऽग्रहमस्य ।'
एवं कुमारेण सादरं विज्ञप्ताऽपि सा स्त्रीस्वभावतः कथमपि स्वाग्रहं न मुञ्चति स्म। जी तदा कुमारोऽपि तस्या निर्बन्धं राज्ञश्च दुःखं विज्ञाय सुरगिरिसमां महतीं प्रतिज्ञां सर्वसमक्षं में गृहीतवान् यद् 'यदि किल षण्मासान्ते भवत्या मनोरथं न पूरयेयं तदा ज्वलितेन्धनज्वालामालिते ज्वलने प्रवेक्ष्यामि ।'
तदा नरेन्द्रस्तं वारयितुमवदत्, ‘मा मा वत्स ! मैवं वद । यतो न ज्ञायते कदा किं में भविष्यति, दैवं चाऽतीव निर्दयमस्ति ।'
'देव ! भवत्पादपङ्कजप्रसादमाहात्म्यादेनदपि भविष्यति, किन्तु त्वरितमेव मे आज्ञादानेनाऽनुगृह्णातु येन सर्वत्र गवेषयिष्ये' इत्युक्तवते तस्मै राजाऽपि निजकरगृहीतं बीटकं दत्त्वा विसृष्टवान् ।
एषोऽपि च निजगृहं गत्वा जननी वन्दित्वा च तस्याः करकमलं स्वमस्तके * स्थापितवान्, उक्तवांश्च सर्वमपि वृत्तम् । ततो विज्ञपयति स्म यत् 'अम्ब ! मम सर्वमपि र दुश्चरितं क्षन्तव्यं, यतोऽहं तस्य वस्त्रस्य गवेषणाय व्रजामि, षण्मासान्ते च भवत्याः ।
पादवन्दनं करिष्ये । यदि पुनर्नाऽऽगच्छेयं कथमपि तदा मे जलाञ्जलिर्दातव्यः ।'
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114