Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एतन्निशम्य हृदयेऽनिच्छन्त्यपि सा वचसा 'भवतु तव विजयः पुत्र !' इति कथितवती । भवत्या वचः प्रमाण मिति भणित्वा सोऽपि करालकरवालसहायो झटिति नगर्या में निर्गत्याऽनवरतप्रयाणैर्महीमुल्लङ्घमानो दक्षिणदिशं प्रति प्रस्थितः । कतिपयदिनानि बहुदेशग्राम-नगरादिभूषितां वसुमती विलोकयन् सोऽन्यदैकं महामहदटवीमुखं प्राविशत् ।
अथ तत्रैकं तुङ्गप्रवरप्राकारवेष्टितं लघुपत्तनं दृष्ट्वा विस्मितः स चिन्तितवान् - * 'हन्त ! किमेतल्लघुपत्तनम् ? किं भूतानां यक्षाणां राक्षसानां वा नगरं स्यादेतत् ? अथवा
नहि नहि, चतुष्पदा दृश्यन्तेऽत्र, अतो विकल्पैरलं, यद् भविष्यति तद् द्रक्ष्यत एव ।' एवं
विचिन्त्य स तस्य द्वारं प्रविष्टः सन् तुङ्गप्रासादमेकं लक्षितवान् । तत्पार्वे च नैकानि 4 लघुगृहाण्यासन् । स कौतुकेन प्रासादं प्रविष्टः । * प्रासादमध्ये एकं प्रवरनरं निजपरिवारसमन्वितं सभायामुपविष्टं दृष्ट्वा तेन कश्चित्
पृष्टः ‘भोः ! किंनाम पुरमेतत् ? कश्चैष नृपतिरत्र ?' । तेनाऽपि कथितं, 'सुन्दर ! नास्त्येतत् र पुरं किञ्चित् । किन्तु इतो नाऽतिदूरे भूतिलकं नाम पत्तनमस्ति, तत्र वैरिसिंहो राजाऽस्ति, तस्य चाऽतीववल्लभोऽयं नगर श्रेष्ठी बहुऋद्धिभरसमृद्धो दत्तो नामाऽस्ति ।
अस्य च श्रेष्ठिनः श्रीदेवीभार्यया श्रीदत्ता नाम दुहितोत्पन्ना । सा यदा यौवनं प्राप्ता * तदा कस्यचित् पूर्वकृतकर्मणो वशात् रात्रौ यः कोऽपि तस्याः प्राहरिको (रक्षको) भूत्वा
स्वपिति स्म स म्रियते स्म । यदि च रक्षको न स्वपिति स्म तदा सप्त पुरुषा नियन्ते स्म। 4 एतेन स राज्ञाऽऽदिष्टो यत्, 'श्रेष्ठिन् ! भवान् निजपरिजनं गृहीत्वाऽचिरादेवाऽटवीं गच्छतु येन * भवतो दुहितुर्दोषाद् नगरे जनक्षयो मा भूत् ।'
ततः श्रेष्ठ्यपि निजसर्वपरिजनसहितो नगरं त्यक्त्वाऽत्राऽटव्यां सम्प्राप्तः, धवलगृहं कारयित्वा तत्पाद्यं च परिजनगृहाणि रचयित्वाऽत्रोषितः । चौराणां भयेन स उत्तुङ्गं * प्राकारमपि कारितवान् । अतो भोः पथिक ! अयमेव स श्रेष्ठी, सन्निवेशश्चाऽयं दत्तपुरनाम्ना
सुप्रसिद्धः' इति । 'अत्र चाऽस्य श्रेष्ठिनः परिजनं विहाय नाऽन्यो लोको निवसति । क्रयविक्रयिकजना अपि रात्रेः पूर्वमेव इतो निर्गच्छन्ति । श्रेष्ठ्ययं सर्वेभ्योऽपि सेवकेभ्यः प्रभूतं , धनं प्रदत्तेऽतस्ते धनलोभेनैवाऽत्र वसन्ति । ततोऽनेन निजसेवकानां नामानि पत्रेषु लिखित्वा । तानि पत्राणि गोलके निक्षिप्तानि सन्ति । प्रत्यहमेकैकं पत्रं निष्कास्यते, यस्य च नाम तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114