Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 73
________________ दैवविलसितम् मुनिकल्याणकीर्तिविजयः [एतावत्पर्यन्तम्...... क्षितिप्रतिष्ठितं नगरं... वीरसेनो राजा... धारिणी राज्ञी... देवराज-वत्सराजपुत्रौ... वीरसेने रोगाकान्ते देवराजस्य राज्यग्रहणं... वत्सराजनिष्कासनं... जनन्या सह उज्जयिनीगमनं... श्रेष्ठिगृहवासः... गोचारणं... कुमारैः सह शस्त्राभ्यासः... मातुरुपालम्भेनाऽटवीगमनं... विद्याधरीवस्त्रग्रहणं... श्रीचन्दनकाष्ठानयनं... राजास्थाने शस्त्रविद्याप्रदर्शनं... परिचयदानं...राजप्रासादवासः... राजाङ्गरक्षकत्वं... रात्रौ स्त्रीरोदनशब्दाकर्णनं... राजादेशेन तदन्वेषणार्थं निर्गमनम् । ततः....] अथ च राजभवनमध्यानिःसृतः कुमारो रोदनशब्दमनुसरन् प्राकारसमीपं प्राप्तः । 56 द्वाराणि तु रात्रौ पिहितानि भवन्त्यतः स विद्युर्दुत्क्षिप्ताभिधेन करणेन कूदित्वा प्राकार* मुल्लङ्घ्योत्कटसत्त्वशालितया स्मशानदेशं प्राप्तः । यच्च परिदह्यमानानां नैकशवानामति दुस्सहगन्धप्रसरेण व्याप्तत्वात् प्रत्यक्षं नरकमिव संलक्ष्यते स्म, यत्र च मांसभक्षणलुब्धाभिः शिवाभिरर्धदग्धानि कलेवरानि चिताभ्य आकृष्य खित्कारं कुर्वतीभिर्भक्ष्यन्ते, यत्र च शुनक* शृगालादयो यत्र तत्र पतिताननाथमृतकसङ्घातान् सकटकटारावं खादन्ति, यत्र च बहुभूतपिशाचसमुदायाः किलकिलायन्तो नरीनृत्यन्ते, वेताला बिभीषिकां कुर्वन्ति, डाकिन्यो निर्निवसना अटन्ति, शितकर्तरीहस्ता राक्षसाः विकराला दृश्यन्ते, अतिघोररूपाश्च राक्षसीगणा सनिघृणमटाट्यन्ते । * किन्त्वयं कुमारो निर्भीक एव रोदनशब्दमनुसरन् यावन्मध्यभागं प्राप्तस्तावदेकदेशे वस्त्रालङ्कारभूषितदेहाऽतीवसुरूपा नारी सदुःखं रुदती करुणं च विलपन्ती दृष्टा । अतः स - तत्समीपं गत्वा पृष्टवान् – 'काऽस्ति भवती ? किमर्थं चाऽत्र भीषणे स्मशानेऽतिकरुणतया 35रोदिति ? कथयतु मां यदि नास्त्यकथनीयम् ।' | तयोक्तं - 'भो मुग्ध ! किं तवैतया मम चिन्तया ? यत्र कुत्राऽपि प्रचलितोऽसि* तत्रैव व्रज ।' 'भद्रे ! किमितीदृशं भणति ? किं दुःखितसत्त्वानां दुःखगवेषणमप्ययुक्तं वा? १. विद्युदिव त्वरया कूदित्वेत्यर्थः ॥ ६० For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114