SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ जाते नहीं है, कोई दुनियासे दूर चलके मिलते सभी यहीं है, कपड़े बदल-बदलके । आदमी सोया जमीं पर, लोग कहते मर गया वो बेचारा था सफरमें, आज अपने घर गया । न कोऽपि गच्छति दूरं जगतः । सर्वेऽत्रैव मिलन्ति गृहीत्वा नवानि वासांसि । यदा मनुष्यश्चिरनिद्रां प्राप्नोति, सर्वे वदन्ति 'अम्रियत' इति । स तु प्रवासे आसीत्, अद्य स्वगृहमगच्छत् । प्रवासतो गृहं प्रति गमनमपि सौख्यप्रदमेव । प्रवासे नानाविधानि कष्टानि सोढव्यानि भवन्ति । गृहे तु सुखमेव । अत एव कथितं सुभाषितकारेण यत्- 'सुखमप्रवासगमनम्' । ईदृशं मरणं, विकृतितः प्रकृतिं प्रति प्रवासतः गृहं प्रति गमनमिव प्रतिभाति । अतो मृत्योर्भयं विहाय जीवनयापनमेव वरम् । Jain Education International नवे वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ? ।। (श्रीमद्भागवते ९/९/२९) ४६ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy