Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ S 538 सर्वत्र चाऽन्यतमयोगमबाधमानो मुक्त्वा त्वामथ समुत्सुकतां च धीरः । भ्रान्त्यादिदोषपरिवर्जित एष शक्त्या चारित्रधर्ममनुतिष्ठति भावसारम् ॥१८॥ योगप्रकर्षवशतो वृणुतेऽथ मुक्तिं तत्तद्गुणोद्गमविरोधककर्मराशेः । भावक्रियां सुविशदामधिरोहतीत्थं यावद्भवं परिणतौ परिशुद्ध्यमानः ॥१९॥ नो पीडितः स तु तपश्चरणक्रियाभि। बाधितो बहुपरीषहकष्टजालैः । रोगोपचारसहभाविशरीरकष्टन्यायेन विन्दति परां प्रशमानुभूतिम् ॥२०॥ कश्चिद्रुजा विषमया परिपीडितः सन् तद्वेदनानुभववान् विदितस्वरुपः । निर्विण्णभावमधिगम्य ततश्च सुज्ञ वैद्योपदेशमनुसृत्य करोत्युपायान् ॥२१॥ सर्वं यथेच्छचरणं निरुणद्धि सोऽसावल्पं भुनक्ति हितकूद्विरसं च पथ्यम् । दुर्व्याधिना क्रमश एष विमुच्यमानः पीडानिवृत्तिमपि वेदयति क्रमेण ॥२२॥ आरोग्यलाभपरिवर्तनजाततोषजी स्तज्जन्यनिर्वृतिसुखेन दृढीकृतेच्छः । KATREY3. क्षारोपलेपमथ शल्यचिकित्सितं च A स स्वीकरोति गदशान्तिकरं प्रतीत्य ॥२३॥ Jain Education International 30 For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114