Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 41
________________ कर शुश्रूषुतादिगुणयुग दृढतत्त्वनिष्ठो लिप्सादिदोषरहितः प्रतिबद्धलक्ष्यः । सूत्रं ह्यसौ परममत्रमिव प्रगृह्णन्नध्येति सद्गुरुमुखात् स्वहितैकलक्षी ॥६॥ एवं ह्यसौ समधिगच्छति शास्त्रसारं सम्यङ् नियोजयति तच्च रेषु नीत्या । मुक्त्यर्थिनां मतिमतां सुमहाशयाना मेषैव शिष्यजनशासनरीतिरिष्टा ॥७॥ यत्राविधिर्न विनियोगफलं हि तत्र मत्रो यथाऽविधिवशाद्विफलः प्रयोगे । नास्त्यत्र धर्मचरणस्य तु सूत्रपातः सर्वं ह्यधीतमपि तद्विरहे न किञ्चित् ॥८॥ यो धर्मसाधनविधावकृतप्रवेशो दुःखं हि मार्गकथने किल तस्य दृष्टम् । किं वाऽवधीरणमथ प्रतिपत्त्यभाव एवं ह्यधीतमपि शून्यममर्मबोधात् ॥९॥ मार्गस्थितेन विहिता तु विराधना स्यादारम्भकारकतया शुभकृन्न दुष्टा । आरब्धधर्मचरणस्य सुमार्गशिक्षा नो कष्टदाऽनभिनिवेशफला च भाव्या ॥१०॥ RANA कस्याऽपि सम्भवति तत्प्रतिपत्तिमात्र मारम्भयोग इह कस्यचन क्रियायाः । AVOREयद्वै श्रुतं विधियुतं समधीतमेवं को ज्ञेयं त्वधीतमिति तत्किल मर्मबोधात् ॥११॥ " २८ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114