Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ - एवं हि सुन्दरभवादिकमाप्यतेऽत्र मोक्षार्थसाधकमनेन शुभानुबन्धम् । जानाति सर्वमिदमेष विशुद्धचेता ज्ञानं प्रयोजकमिदं किल कथ्यतेऽत्र ॥४२॥ ज्ञाने सतीह किल संभवति प्रवृत्तिः सद्धर्मसाधनविधावुचिताधिकारा । भावः प्रवर्तक इहाऽस्ति न मोहभावः प्रायोऽत्र विघ्नविरहः सदुपाययोगात् ॥४३॥ यत्कर्मणामपगता अशुभानुबन्धा यत्स्वीकृताश्विरसुभावितधर्मयोगाः । तस्मात् प्रवर्तत इहाधिकृते स सम्यङ् निष्पादयत्ययमनाकुल इष्टसाध्यम् ॥४४॥ एवं क्रियाऽस्य सकला खलु निष्कलङ्का स्यात्साधिकालमकलङ्कपदोपलब्धेः । सर्वानुबन्धरचनाऽपि सदा शुभा स्या दुच्चोच्वशुद्धतरयोगविधानसिद्ध्या ॥४५॥ अर्थं परात्पमयं च ततः प्रकारैस्तैस्तैस्तु साधयति तत्कुशलः प्रकामम् । संस्थापयत्यपरहृत्सु च धर्मबीजबीजानि मोदनमुखानि महोदयोऽसौ ॥४६॥ A .. सत्कर्तृवीर्यसहितश्च समन्तभद्राVASTRate कारो ह्यवन्ध्यशुभचेष्ट उदारचेताः । 2. हेतुः प्र: प्रणिधिमुख्यशुभाशयानां PUR दीपश्च मोहतिमिरे प्रसरत्प्रकाशः ॥४७॥ Jain Education International ३४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114