Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रज्ञेदृशी भवति तस्य विवेकयोगाद् भावोऽपि तस्य खलु साहजिक स्तथैव । स्यात्तादृशी परिणतिर्गुरुमन्तरेण मार्गात् परिच्यवति नैव ततोऽयमिष्टात् ॥३६॥
लेश्याऽपि वृद्धिमुपयाति हि तेजसोऽस्य" प्रोक्तं यथा किल महामुनिनाऽऽगमेषु । 'अत्येति वै मुनिरिहाऽखिलदेवतेजो
लेश्यां तु वत्सरमितश्रमणत्वकाले' ॥३७॥ संप्राप्नुवन् क्रमिकशुक्लतरस्थितिं च शुक्लाभिजातिरयमत्र भवेन्मुनीन्द्रः । प्रायो भवन्त्यशुभकर्मरसानुबन्धाः क्षीणास्तथा आयमुपैति हि लोक संज्ञा ॥३८॥
त्यक्तानुकूलगमनः प्रतिकूलगामी योगीति नाम लभते श्रमणाहयोगैः । श्रामण्यमेष भजते तु यथाप्रतिज्ञं
सर्वोपधाविरहितं विधिभावसारम् ॥३९॥ एवं लभेत भवमन्त्यभवस्य हेतुं रूपादिकं विलसिते करणं यथा स्यात् । भोगक्रिया भवति पूर्णपदा किलैतैर्यत्साधनान्यविकलानि हि साधकानि ॥४०॥
भोगक्रिया सकलसाधनसंभूता स्यार दन्योपतापरहिता सशुभानुबन्धा ।
संक्लेशदोषविगमात्प्रवरा मता सा तत्तत्त्वखण्डनवशादितरा न पूर्णा ॥४१॥
GRX
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114