Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
-
अव्याकुलो भवति च स्वसमीहिताप्तेः पीडाव्यथाविरहितोऽवहितः क्रियायाम् । लेश्या शुभा प्रतिदिनं किल वर्धतेऽस्य वैद्य तथा हृदयतो बहुमानभावः ॥२४॥
रोगोपचारविषये सहजः क्रमोऽयं मोक्षार्थिसाधुविषयेऽप्ययमेवमेव ।। कर्माणि रुग् जनिजरामरणादि पीडा,
वैद्यस्तु सद्गुरुरिति प्रकृतेऽवसेयम् ॥२५॥ विज्ञाय दुःखमयमत्र भवस्वरूप निर्विण्णभावमधिगम्य ततश्च बाढम् । संप्राप्य धर्ममथ सद्गुरुसंगयोगाच्चारित्रमुक्त विधिना प्रतिपद्यतेऽसौ ॥२६॥
स्वेच्छाप्रमादविहितं सकलं रुणद्धि गृह्णाति शुद्धमशनं विरसं च तुच्छम् । मुक्तिं क्रमादयमुपैति हि कर्मरोगात्
पीडाऽपि चाऽस्य विनिवर्तत आर्तिरूपा ॥२७॥ नीरोगतां चरणशोधनजां च लब्ध्वा संवर्धमानशुभभावतया विशेषात् । तल्लाभनिर्वृतिबलादधिकानुरक्तो धैर्यं जहाति नहि कष्टपरीषहेषु ॥२८॥ * किन्त्येषु चैव कुशलाशयवृद्धिमेष
- तत्त्वानुशीलनबलेन लभेत बाढम् । AA 3 शान्तस्य कार्यकुशलस्य ततोऽस्य तेजो
CR लेश्या स्थिराशयवतः परिवर्धते च ॥२९॥
ALEX
३१ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114