Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ आर्ता मत्तीरागता नित्यं मामाहवयन्ति विनिपत्य । मामकमार्तत्वमितो न कोऽपि हन्ताऽनुभवतीह રોટો दयनीयां स्थितिमेषा यैरहमेतावतीमिह प्राप्ता । ते मयि सम्प्रति केचन न सातुं हन्त चेष्टन्ते ॥९॥ मयि न हिमाद्रेर्निर्मलजलप्रवाहोऽपि दृश्यते नूनम् । ग्रीष्मेषु काचिदेषा भवाम्यहं काकपेयेव ॥१०॥ याऽहं स्वर्गस्य कृतेऽभवमिह निःश्रेणिरात्मना जगतिः । साऽहमिदानीं स्वजनैर्भग्ना तिष्ठामि शोचन्ती ॥११॥ शुध्यन्ति रम पुरा ये क्षणमप्यवगाहनेन हन्त मयि । अपि सम्प्रति ते विकला मद्विषये सन्ति तिष्ठन्तः ૨૨ मातर्धरित्रि मामपि विधेहि सीतामिवाऽऽत्मनोऽङ्कगताम् । मदवस्था दयनीयां पश्यन्ती दूयसे न कथम् Rારૂ अस्तित्वमेव मामकमतीव सन्धिग्धमेषु दिवसेषु । भीष्मः स मामकीनस्तनयः स्याद् भूय उत्पन्नः ॥१४॥ वस्तुत इतः प्रवाहो मम गङ्गाया न दृश्यते क्वचन । प्रवहन्ति यान्ति तानि तु जलानि मन्नेत्रजातानि કો ३७ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114