SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आर्ता मत्तीरागता नित्यं मामाहवयन्ति विनिपत्य । मामकमार्तत्वमितो न कोऽपि हन्ताऽनुभवतीह રોટો दयनीयां स्थितिमेषा यैरहमेतावतीमिह प्राप्ता । ते मयि सम्प्रति केचन न सातुं हन्त चेष्टन्ते ॥९॥ मयि न हिमाद्रेर्निर्मलजलप्रवाहोऽपि दृश्यते नूनम् । ग्रीष्मेषु काचिदेषा भवाम्यहं काकपेयेव ॥१०॥ याऽहं स्वर्गस्य कृतेऽभवमिह निःश्रेणिरात्मना जगतिः । साऽहमिदानीं स्वजनैर्भग्ना तिष्ठामि शोचन्ती ॥११॥ शुध्यन्ति रम पुरा ये क्षणमप्यवगाहनेन हन्त मयि । अपि सम्प्रति ते विकला मद्विषये सन्ति तिष्ठन्तः ૨૨ मातर्धरित्रि मामपि विधेहि सीतामिवाऽऽत्मनोऽङ्कगताम् । मदवस्था दयनीयां पश्यन्ती दूयसे न कथम् Rારૂ अस्तित्वमेव मामकमतीव सन्धिग्धमेषु दिवसेषु । भीष्मः स मामकीनस्तनयः स्याद् भूय उत्पन्नः ॥१४॥ वस्तुत इतः प्रवाहो मम गङ्गाया न दृश्यते क्वचन । प्रवहन्ति यान्ति तानि तु जलानि मन्नेत्रजातानि કો ३७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy