________________
आर्ता मत्तीरागता नित्यं मामाहवयन्ति विनिपत्य । मामकमार्तत्वमितो न कोऽपि हन्ताऽनुभवतीह
રોટો
दयनीयां स्थितिमेषा यैरहमेतावतीमिह प्राप्ता । ते मयि सम्प्रति केचन न सातुं हन्त चेष्टन्ते
॥९॥
मयि न हिमाद्रेर्निर्मलजलप्रवाहोऽपि दृश्यते नूनम् । ग्रीष्मेषु काचिदेषा भवाम्यहं काकपेयेव
॥१०॥
याऽहं स्वर्गस्य कृतेऽभवमिह निःश्रेणिरात्मना जगतिः । साऽहमिदानीं स्वजनैर्भग्ना तिष्ठामि शोचन्ती
॥११॥
शुध्यन्ति रम पुरा ये क्षणमप्यवगाहनेन हन्त मयि । अपि सम्प्रति ते विकला मद्विषये सन्ति तिष्ठन्तः
૨૨
मातर्धरित्रि मामपि विधेहि सीतामिवाऽऽत्मनोऽङ्कगताम् । मदवस्था दयनीयां पश्यन्ती दूयसे न कथम्
Rારૂ
अस्तित्वमेव मामकमतीव सन्धिग्धमेषु दिवसेषु । भीष्मः स मामकीनस्तनयः स्याद् भूय उत्पन्नः
॥१४॥
वस्तुत इतः प्रवाहो मम गङ्गाया न दृश्यते क्वचन । प्रवहन्ति यान्ति तानि तु जलानि मन्नेत्रजातानि
કો
३७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org