________________
Jain Education International
पाया व्याथितम्
विष्णोः पदारविन्दात् परमपवित्रादहं विनिर्गत्य । सम्प्राप्ता सुविशालं शिवस्य पूतं जटाजूटम्
विष्णुपदीत्याहुर्मां सुप्रथितां देवनिम्नगेत्याहुः । भूलोकञ्च प्राप्तां बहवो भागीरथीत्याहुः
आहिमभूधरशिखरा-दासिन्धोर्भारतस्य भूभागम् । सुबहोः कालात् सन्ततमेषा गङ्गा पुनानाsस्मि
वर्षेभ्यो नैकेभ्यो नगराणां तीरवर्तिनां हन्त । रथ्योदकानि नित्यं मय्यतिमलिनानि निपतन्ति
मम तीरेषु शवानां शताधिकानां प्रवर्त्यते दाहः । प्रायोर्धदग्धदेहा मदप्सु नित्यं प्रवाह्यन्ते
जगन्नाथपाठकः
सकलाया वसुधाया सौभाग्यमिति स्तुताऽस्मि कविभिरहम् । मम दर्शनालभन्ते मुक्ति मितो मानवा बहवः
કો
आसीन्मयि यत्किञ्चित् पूतीकरणक्षमत्वमिह लोके । तदपि समन्तादधुना क्षरतीति तु मामकोऽनुभवः
३६
For Private & Personal Use Only
n
રો
મો
॥५॥
॥७॥
www.jainelibrary.org