SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education International पाया व्याथितम् विष्णोः पदारविन्दात् परमपवित्रादहं विनिर्गत्य । सम्प्राप्ता सुविशालं शिवस्य पूतं जटाजूटम् विष्णुपदीत्याहुर्मां सुप्रथितां देवनिम्नगेत्याहुः । भूलोकञ्च प्राप्तां बहवो भागीरथीत्याहुः आहिमभूधरशिखरा-दासिन्धोर्भारतस्य भूभागम् । सुबहोः कालात् सन्ततमेषा गङ्गा पुनानाsस्मि वर्षेभ्यो नैकेभ्यो नगराणां तीरवर्तिनां हन्त । रथ्योदकानि नित्यं मय्यतिमलिनानि निपतन्ति मम तीरेषु शवानां शताधिकानां प्रवर्त्यते दाहः । प्रायोर्धदग्धदेहा मदप्सु नित्यं प्रवाह्यन्ते जगन्नाथपाठकः सकलाया वसुधाया सौभाग्यमिति स्तुताऽस्मि कविभिरहम् । मम दर्शनालभन्ते मुक्ति मितो मानवा बहवः કો आसीन्मयि यत्किञ्चित् पूतीकरणक्षमत्वमिह लोके । तदपि समन्तादधुना क्षरतीति तु मामकोऽनुभवः ३६ For Private & Personal Use Only n રો મો ॥५॥ ॥७॥ www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy