________________
ઉદ્દો
सरितां पतिर्न साम्प्रतमुपस्थितां परिचिनोति गङ्गां माम् । कम्प्रति सम्प्रति दुःखं निवेदयेयं स्वहृदयस्थम् लोकादस्मालोकाः सरस्वती मन्वते विलीनेति । मामपि विलीयमानामवेक्षितार: समे नचिरात्
गङ्गा कदाचिदासीत् प्रवहन्ती भारतस्य मेदिन्याम् । मन्ये लोकेऽस्मिन् मां ज्ञातारः केचिदितिहासात्
૧૮
कृष्णद्वैपायन इव विरौम्यहं नित्यमूर्ध्वबाहुरिह । कश्चन जनो मदीयामातिँ विनिवारयेदेत्य ।
जगदेतन्मम कार्य बधिरीभूतं नु जातमेतर्हि । भारतमपि मद्विषये न सानुकम्पं वीवर्ति
૨૦
भगवन् विष्णो ! मां लघु विधेहि निजपादयोः पुनर्लीनाम् । अथवा भगवशम्भो विनिवेशय मां जटाजूटे
- नाऽहं सम्प्रति गङ्गा न च त्रिपथगेति हन्त सम्बोध्या ।।
नूनं काचिदिदानीमवद्धा निम्नगाऽस्मीति
૨૨
केवलमहमेवाऽऽर्ता नाऽस्मि परं मामकी सखी यमुना । नित्यं रुदिवः साम्प्रतमुभे प्रयागाङ्गणे मिलिते
રરૂ
| या सुप्रवृत्तिः प्रथमं प्रवृत्ता पाश्चात्यपापैर्नहि हन्यते सा । । ! शवास्थिकूटैः सततं भूत पि भागीरथी पुण्यतमैव लोके ।। !
Jain Education International
For Private
P
ersonal Use Only
www.jainelibrary.org