SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ઉદ્દો सरितां पतिर्न साम्प्रतमुपस्थितां परिचिनोति गङ्गां माम् । कम्प्रति सम्प्रति दुःखं निवेदयेयं स्वहृदयस्थम् लोकादस्मालोकाः सरस्वती मन्वते विलीनेति । मामपि विलीयमानामवेक्षितार: समे नचिरात् गङ्गा कदाचिदासीत् प्रवहन्ती भारतस्य मेदिन्याम् । मन्ये लोकेऽस्मिन् मां ज्ञातारः केचिदितिहासात् ૧૮ कृष्णद्वैपायन इव विरौम्यहं नित्यमूर्ध्वबाहुरिह । कश्चन जनो मदीयामातिँ विनिवारयेदेत्य । जगदेतन्मम कार्य बधिरीभूतं नु जातमेतर्हि । भारतमपि मद्विषये न सानुकम्पं वीवर्ति ૨૦ भगवन् विष्णो ! मां लघु विधेहि निजपादयोः पुनर्लीनाम् । अथवा भगवशम्भो विनिवेशय मां जटाजूटे - नाऽहं सम्प्रति गङ्गा न च त्रिपथगेति हन्त सम्बोध्या ।। नूनं काचिदिदानीमवद्धा निम्नगाऽस्मीति ૨૨ केवलमहमेवाऽऽर्ता नाऽस्मि परं मामकी सखी यमुना । नित्यं रुदिवः साम्प्रतमुभे प्रयागाङ्गणे मिलिते રરૂ | या सुप्रवृत्तिः प्रथमं प्रवृत्ता पाश्चात्यपापैर्नहि हन्यते सा । । ! शवास्थिकूटैः सततं भूत पि भागीरथी पुण्यतमैव लोके ।। ! Jain Education International For Private P ersonal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy