________________
E गुरुवे नमः ।।
वासुदेव वि. पाठकः 'वागर्थ'
करुणाकरं शान्तिप्रदं पापादिहं जन-शं-करम् । सद्बुद्धिदं श्रेयस्कर
मस्मद्गुरुं प्रणतोऽस्म्यहम् ॥१॥ अस्मद्गुरुं त्रिजगद्गुरुं विज्ञानदं संज्ञानदम् । भक्त्या यदेवाउपेक्षितं तत् सर्वदं प्रणतोऽस्म्यहम् ॥२॥
प्रणवात्मकं परमात्मकं ब्रह्मेन्द्रविष्णुशिवात्मकम् । प्रणतोऽस्म्यहं विश्वात्मकं परमं शरण्यं सद्गुरुम् ॥३॥
गुरोस्सत्प्रसादात् शिवा सन्मतिस्स्यात् । शिवे सद्गतिस्स्यात् सदोर्ध्वं गतिस्स्यात् । कृते सद्भावसम्माने आशीर्वादैरुपकूताः । सह-प्रसादलब्ध्यर्थं प्रीत्या वः प्रार्थयामहे
॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org