SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रज्ञेदृशी भवति तस्य विवेकयोगाद् भावोऽपि तस्य खलु साहजिक स्तथैव । स्यात्तादृशी परिणतिर्गुरुमन्तरेण मार्गात् परिच्यवति नैव ततोऽयमिष्टात् ॥३६॥ लेश्याऽपि वृद्धिमुपयाति हि तेजसोऽस्य" प्रोक्तं यथा किल महामुनिनाऽऽगमेषु । 'अत्येति वै मुनिरिहाऽखिलदेवतेजो लेश्यां तु वत्सरमितश्रमणत्वकाले' ॥३७॥ संप्राप्नुवन् क्रमिकशुक्लतरस्थितिं च शुक्लाभिजातिरयमत्र भवेन्मुनीन्द्रः । प्रायो भवन्त्यशुभकर्मरसानुबन्धाः क्षीणास्तथा आयमुपैति हि लोक संज्ञा ॥३८॥ त्यक्तानुकूलगमनः प्रतिकूलगामी योगीति नाम लभते श्रमणाहयोगैः । श्रामण्यमेष भजते तु यथाप्रतिज्ञं सर्वोपधाविरहितं विधिभावसारम् ॥३९॥ एवं लभेत भवमन्त्यभवस्य हेतुं रूपादिकं विलसिते करणं यथा स्यात् । भोगक्रिया भवति पूर्णपदा किलैतैर्यत्साधनान्यविकलानि हि साधकानि ॥४०॥ भोगक्रिया सकलसाधनसंभूता स्यार दन्योपतापरहिता सशुभानुबन्धा । संक्लेशदोषविगमात्प्रवरा मता सा तत्तत्त्वखण्डनवशादितरा न पूर्णा ॥४१॥ GRX Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy