SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ - एवं हि सुन्दरभवादिकमाप्यतेऽत्र मोक्षार्थसाधकमनेन शुभानुबन्धम् । जानाति सर्वमिदमेष विशुद्धचेता ज्ञानं प्रयोजकमिदं किल कथ्यतेऽत्र ॥४२॥ ज्ञाने सतीह किल संभवति प्रवृत्तिः सद्धर्मसाधनविधावुचिताधिकारा । भावः प्रवर्तक इहाऽस्ति न मोहभावः प्रायोऽत्र विघ्नविरहः सदुपाययोगात् ॥४३॥ यत्कर्मणामपगता अशुभानुबन्धा यत्स्वीकृताश्विरसुभावितधर्मयोगाः । तस्मात् प्रवर्तत इहाधिकृते स सम्यङ् निष्पादयत्ययमनाकुल इष्टसाध्यम् ॥४४॥ एवं क्रियाऽस्य सकला खलु निष्कलङ्का स्यात्साधिकालमकलङ्कपदोपलब्धेः । सर्वानुबन्धरचनाऽपि सदा शुभा स्या दुच्चोच्वशुद्धतरयोगविधानसिद्ध्या ॥४५॥ अर्थं परात्पमयं च ततः प्रकारैस्तैस्तैस्तु साधयति तत्कुशलः प्रकामम् । संस्थापयत्यपरहृत्सु च धर्मबीजबीजानि मोदनमुखानि महोदयोऽसौ ॥४६॥ A .. सत्कर्तृवीर्यसहितश्च समन्तभद्राVASTRate कारो ह्यवन्ध्यशुभचेष्ट उदारचेताः । 2. हेतुः प्र: प्रणिधिमुख्यशुभाशयानां PUR दीपश्च मोहतिमिरे प्रसरत्प्रकाशः ॥४७॥ Jain Education International ३४ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy