________________
-
एवं हि सुन्दरभवादिकमाप्यतेऽत्र मोक्षार्थसाधकमनेन शुभानुबन्धम् । जानाति सर्वमिदमेष विशुद्धचेता ज्ञानं प्रयोजकमिदं किल कथ्यतेऽत्र ॥४२॥
ज्ञाने सतीह किल संभवति प्रवृत्तिः सद्धर्मसाधनविधावुचिताधिकारा । भावः प्रवर्तक इहाऽस्ति न मोहभावः
प्रायोऽत्र विघ्नविरहः सदुपाययोगात् ॥४३॥ यत्कर्मणामपगता अशुभानुबन्धा यत्स्वीकृताश्विरसुभावितधर्मयोगाः । तस्मात् प्रवर्तत इहाधिकृते स सम्यङ् निष्पादयत्ययमनाकुल इष्टसाध्यम् ॥४४॥
एवं क्रियाऽस्य सकला खलु निष्कलङ्का स्यात्साधिकालमकलङ्कपदोपलब्धेः । सर्वानुबन्धरचनाऽपि सदा शुभा स्या
दुच्चोच्वशुद्धतरयोगविधानसिद्ध्या ॥४५॥ अर्थं परात्पमयं च ततः प्रकारैस्तैस्तैस्तु साधयति तत्कुशलः प्रकामम् । संस्थापयत्यपरहृत्सु च धर्मबीजबीजानि मोदनमुखानि महोदयोऽसौ ॥४६॥
A .. सत्कर्तृवीर्यसहितश्च समन्तभद्राVASTRate कारो ह्यवन्ध्यशुभचेष्ट उदारचेताः ।
2. हेतुः प्र: प्रणिधिमुख्यशुभाशयानां PUR दीपश्च मोहतिमिरे प्रसरत्प्रकाशः ॥४७॥
Jain Education International
३४ For Private & Personal Use Only
www.jainelibrary.org