SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ निर्लालसेन मनसा हि गुरुं प्रपन्नो धत्ते गुरौ सुबहुमानमसौ निसर्गात् । गुर्वी मता मुनिजनैः प्रतिपत्तिरेषा कर्मक्षयोपशमजा किल भावसारा ॥३०॥ अत्राऽऽहितोऽस्ति भगवद्बहुमानभावो 'मां मन्यते स गुरु'मित्यभवद् यदाज्ञा । एतां विना सकलमाचणं तु मिथ्या । स्यात्पुंश्चलीजनसुसेवितसत्क्रियावत् ॥३१॥ तद् गर्हितं हि नितरां परमार्थविद्धिर्यस्मादभीष्टफलतोऽन्यफलं फलं न । तृप्तिर्विषान्नजनिता विदुषामनिष्टा तद्वत् प्रपत्तिरहिता सकला क्रियाऽपि ॥३२॥ एतद्विषं गुरुषु योऽबहुमानभावो धर्मं निहन्ति सकलं तु विराधनैषा । आवर्त एव खलु तत्फलमत्र बोध्यं पापानुबन्धि विदुषां नितरामनिष्टम् ॥३३॥ मोक्षो ह्ययं गुरुषु यो बहुमानभावो मुक्तेरवन्ध्यमयमस्ति यतो निमित्तम् । अस्मात् परेण गुरुणा परमात्मना वै योगो भवेत्तदनु सिद्धिरसंशयं यत् ॥३४॥ A . उच्चैः शुभोदयमयः प्रवरानुबन्धी संसाररोगशमनो बहुमान एषः । 3. नाऽस्त्येव सुन्दरतरं किमपीह तरमाR AN नैवोपमा जगति काऽपि किलाऽस्य दृष्टा ॥३५॥ " Jain Education International ३२ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy