SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ S 538 सर्वत्र चाऽन्यतमयोगमबाधमानो मुक्त्वा त्वामथ समुत्सुकतां च धीरः । भ्रान्त्यादिदोषपरिवर्जित एष शक्त्या चारित्रधर्ममनुतिष्ठति भावसारम् ॥१८॥ योगप्रकर्षवशतो वृणुतेऽथ मुक्तिं तत्तद्गुणोद्गमविरोधककर्मराशेः । भावक्रियां सुविशदामधिरोहतीत्थं यावद्भवं परिणतौ परिशुद्ध्यमानः ॥१९॥ नो पीडितः स तु तपश्चरणक्रियाभि। बाधितो बहुपरीषहकष्टजालैः । रोगोपचारसहभाविशरीरकष्टन्यायेन विन्दति परां प्रशमानुभूतिम् ॥२०॥ कश्चिद्रुजा विषमया परिपीडितः सन् तद्वेदनानुभववान् विदितस्वरुपः । निर्विण्णभावमधिगम्य ततश्च सुज्ञ वैद्योपदेशमनुसृत्य करोत्युपायान् ॥२१॥ सर्वं यथेच्छचरणं निरुणद्धि सोऽसावल्पं भुनक्ति हितकूद्विरसं च पथ्यम् । दुर्व्याधिना क्रमश एष विमुच्यमानः पीडानिवृत्तिमपि वेदयति क्रमेण ॥२२॥ आरोग्यलाभपरिवर्तनजाततोषजी स्तज्जन्यनिर्वृतिसुखेन दृढीकृतेच्छः । KATREY3. क्षारोपलेपमथ शल्यचिकित्सितं च A स स्वीकरोति गदशान्तिकरं प्रतीत्य ॥२३॥ Jain Education International 30 For Private Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy