Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
.
.
भवाहवेऽहं बहुधा क्षतोऽस्मि मोहेन कोपस्मरमुख्यवर्गः । त्वन्नामवज्रात्मकपञ्जरेऽथ हे नाथ ! संस्थाय जिगीषुरस्मि भवाश्रवा देव ! तवाऽऽश्रितं मां दुन्वन्ति धुन्वन्ति तवैव मार्गात् । मनोमथस्ते जिननाथ ! मथ्याः क्षमोऽसि तत्र त्वमतः स्तवीमि ॥२॥ यदा कदा नाथ ! कदर्थितं स्यान्मदोद्धतैर्नाथ ! ममेदमन्तः । तप्तं, तदा ते कृपयाऽऽर्द्रमाप्त ! स्तुत्योऽसि नुत्योऽसि तु मादृशैस्तत् ॥३॥ स्वामिन्न जाने जिन ! केन कर्मणा भवेऽत्र भूतः खलगर्हिताऽऽस्थः । कथं पिकाः काकविगर्तिताः स्युः माकन्दलक्ष्मी तु मधौ दधाने ॥४॥ स्वामिन्नहङ्कारविगूढमूलं ममत्वसिक्तं बहुधोपरुढम् । सक्लेशवृत्या परिवृद्धशाखं भवाऽऽख्यवृक्षं मम छेदयाऽऽशु
કો विद्धो विना वीर ! तवाउंहिवर्म मर्माविधो बाणगणैः स्मरस्य । भूयोऽपि भूयो भवयुद्धमध्ये शमेन सन्लाहयितुं दयध्वम् मोहादिभिलैर्गहने भवेऽस्मिन् विनाशिता निःशरणा वाकाः । हे सार्व ! सत्त्वैः शरणं श्रितस्तैस्त्वमेव देवोऽभयदो ममाऽस्तु લોકો संसारकान्तारमपारमत्र तवाऽऽस्यमूलं वचनं सुरद्रुः । देवार्य ! वयैर्महनीयतनं नैकान्ततत्त्वं तव नाथ ! नौमि
ટો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114