Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(१०) स्वान्तं न मे शान्तमनाथनाथ ! निःशान्तमाप्याऽपि तवाऽऽस्यकान्तम् । नेतर् ! न चित्ते भवतोऽनुरागस्तदा कथं दुःखमपाकरिष्ये स्वामिन् ! न जाने मथितं मदीयं क्व ? केन ? चित्तं कतिधा विधाय । निग्धं च मुग्धं च परेषु सक्तं धीरं शुभं त्वां प्रविहाय नाथम् यत् संसृतौ कामितसौख्यलाभे चित्ते न तोषोऽन्यसुखाशयाऽथ त्वद्गक्तिमन्तः परितोषमाप्ता दृष्ट्वेति भक्तौ प्रयतस्तवेश !
રૂ कुन्देन्दुभासां परिहासकारि यशस्त्वदीयं भुवनैक सौम्य ! मलीमसं में विदधातु शुभ्रं त्वद्भक्तिरेवं जिन ! वीर ! चित्तम्
જો कोपादिपापाः प्रसभं रुजन्ति शुकेऽपि सद्यो व्यपदिश्य चित्तम् । शमाब्धिवृद्ध्यै वचनं तवेन्दुः श्रोत्रं च वक्त्रं च पुनातु नेत्रम् ॥५॥ मत्तं तु चित्तं तव भक्तिदीप्तं यथा भवेन्नाथ ! तथा दयस्व । जहाति नो भक्तजनेषु नाथो दयार्द्वमुद्राङ्कितमास्यलास्यम्
દો कुतर्कसङ्क्लेशविशेषपाश-बद्धाऽवकाशं मम चित्तसत्त्वम् । विनाशमाप्तं भवता विनाऽऽप्त ! प्राप्तोऽधुना धूनय नाथ ! पाशम् ॥७॥ पुराऽपराद्धं मयका किमीश ! त्वमेव जानासि तदुत्तरं तु । विहाय भीतिं खलकर्मणां वा सेव्यस्त्वमेकोऽखिलकल्पदायिन् ! ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114