SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ (१०) स्वान्तं न मे शान्तमनाथनाथ ! निःशान्तमाप्याऽपि तवाऽऽस्यकान्तम् । नेतर् ! न चित्ते भवतोऽनुरागस्तदा कथं दुःखमपाकरिष्ये स्वामिन् ! न जाने मथितं मदीयं क्व ? केन ? चित्तं कतिधा विधाय । निग्धं च मुग्धं च परेषु सक्तं धीरं शुभं त्वां प्रविहाय नाथम् यत् संसृतौ कामितसौख्यलाभे चित्ते न तोषोऽन्यसुखाशयाऽथ त्वद्गक्तिमन्तः परितोषमाप्ता दृष्ट्वेति भक्तौ प्रयतस्तवेश ! રૂ कुन्देन्दुभासां परिहासकारि यशस्त्वदीयं भुवनैक सौम्य ! मलीमसं में विदधातु शुभ्रं त्वद्भक्तिरेवं जिन ! वीर ! चित्तम् જો कोपादिपापाः प्रसभं रुजन्ति शुकेऽपि सद्यो व्यपदिश्य चित्तम् । शमाब्धिवृद्ध्यै वचनं तवेन्दुः श्रोत्रं च वक्त्रं च पुनातु नेत्रम् ॥५॥ मत्तं तु चित्तं तव भक्तिदीप्तं यथा भवेन्नाथ ! तथा दयस्व । जहाति नो भक्तजनेषु नाथो दयार्द्वमुद्राङ्कितमास्यलास्यम् દો कुतर्कसङ्क्लेशविशेषपाश-बद्धाऽवकाशं मम चित्तसत्त्वम् । विनाशमाप्तं भवता विनाऽऽप्त ! प्राप्तोऽधुना धूनय नाथ ! पाशम् ॥७॥ पुराऽपराद्धं मयका किमीश ! त्वमेव जानासि तदुत्तरं तु । विहाय भीतिं खलकर्मणां वा सेव्यस्त्वमेकोऽखिलकल्पदायिन् ! ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy