Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(c) सुधाकरस्ते नयनं नयेश ! सुधाशयस्ते हृदयं दयेश ! । सुधाश्रमस्तेऽभयदांह्रियुग्म-मतस्त्वमब्धिः करुणासुधायाः यतस्त्वमेवाऽसि जनेषु काम्यः शाम्योपलब्धिर्भवतैव देव ! कर्माष्टमूलान् समतामृतेन वैषम्यरोगानपहाय सार्व ! शिवेष्ट ! भव्यानुपदिष्टधर्म ! धर्मस्य तत्त्वं तु सुधोपमानम् । भवाम्बुधौ नाथ ! मया न लब्धमतोऽशिवोऽहं बहुदुः खपात्रम् निदाघकालेऽर्क करैः सुतप्ते जानाति कस्तापकरं न मन्दः । अहं महामूर्खशिरोवतंसः सन्तापकं शीतलमामनामि विनाटितोऽहं भवनाटकेऽत्र मोहेन नेतर्नटनायकेन । जनुर्जरामृत्युभवेऽत्र पात्रे त्वं पालयेत्थं मथिताशयं माम् विनाऽऽ हितस्त्वामहमीश ! बोध-बुद्धावनीशो भवकूपकेऽस्मिन् । प्रपञ्च्य कूटैर्वचनैस्तु धूर्तै- र्बहिर्नयाऽतो नयरज्जुदानात् प्रज्ञाप्रकर्षो नहि वाक् प्रगल्भा न तर्कवार्त्ता प्रतिभाऽवदाता स्वास्त्विदग्रे प्रवदामि यत् त-नोपेक्षणीयं प्रभुणा सुकृत्यम् पुष्णाति विद्या परमं पुमांसमायाति विद्या प्रभुसेवयैव । प्रभुश्व यः पालयति श्रितं तन्नीराग आप्तः प्रभुरेव सार्व:
Jain Education International
-0
१६
For Private & Personal Use Only
m
રો
mn
કા
॥५॥
દો
n
॥८॥
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114