Book Title: Nandanvan Kalpataru 2006 00 SrNo 16
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ZAVASHASANATANA
HERE OFFre
नो भारती मे वरभासमाना व्यक्तिमतेर्गौरवकारयित्री । त्वां स्तौमि यतं प्रविधाय नाथ ! भक्तिस्तवैषा सुषमावहा स्यात् ॥१॥ निग्धं च मुग्धं च ततो निरुद्धं स्तब्धं तथा क्षुब्धमतो नु क्रुद्धम् । इत्थं मनो मे क्वथितं तु मत्कै र्हा नाथ ! भक्तिः शरणं तवैव ॥२॥ च्युतोऽथ भक्तेर्जिन ! किं नु शक्तेः श्रद्धाऽथवा नाथ ! ममाऽस्ति नष्टा । नो चेत्तवाऽऽस्यामलपार्वणेन्दौ चेतो न निर्वाणमवैति देव ! ॥३॥ मत्तं तु चित्तं तव भक्ति दीप्तं यथा भवेन्नाथ ! तथा दयस्व । जहाति नो भक्तजनेषु नाथो दयार्द्रमुद्राङ्कितमास्यलारयम् ॥४॥ सर्वत्र सन्तीश ! विडम्बितानि स्वामिन् ! मनोध्वंसपरायणानि । तथा विधेहीश ! ममेश ! चित्तं न स्यात् कदा केन कुतोऽप्यशरतम् ॥५॥ खलीकृतोऽरिम स्मरवैरिणाऽहं नृशंसवृत्या ज्वलता ममाऽन्तः । 'विश्वासबंधुः करुणैकसिंधुराप्तोस्ति वीरः' श्वसितं मयेत्थम् ॥६॥ मनो मदीयं रमतां जिनेश !, गुणेषु रम्येषु सदाशिवेषु । अहर्निशं विश्वहितैकवृत्ते ! वीरेश ! विश्वेश्वर ! वर्यवीर्य ! ॥७॥ ममाऽयमात्मा भवतात् शमायः, निर्माय ! निर्माय तवेश भक्तिम् । नेत!र्न मे मानसमस्तु दीनं मायामलीनं कुविकल्पलीनम् ॥८॥
१५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114